इन्दौर, मध्यप्रदेशस्य भाजपाविधायकस्य २१ वर्षीयः पौत्रः इन्दौरनगरे विषाक्तपदार्थस्य सेवनं कृत्वा आत्महत्यां कृतवान् इति आरोपः अस्ति इति पुलिसैः मंगलवासरे उक्तम्।

पुलिस शङ्कास्ति यत् सः पुरुषः प्रेमप्रसंगस्य विषये चरमपदं गृहीतवान्, परन्तु सर्वकोणात् कासस्य अन्वेषणं क्रियमाणम् इति ते अवदन्।



अपर पुलिस उपायुक्त आलोक कुमार शर्मा ने कहा कि खिलचीपुर (राजगढ़) विधायक हाजरीलाल डांगी के पौत्र विकास डांगी ने सोमवार रात गांधीनगर क्षेत्रे किराये के आवास पर 'सल्फा' सेवन करके कथित तौर पर अपनी जीवन समाप्त किया।



"विकासः आत्महत्यायाः पूर्वं एकं पत्रं त्यक्तवान् यस्मिन् सः कथितवान्l यत् तस्य मृत्युः सः एव उत्तरदायी अस्ति" इति सः अवदत्।



स्थले प्राप्तानां केषाञ्चन सुरागाणां आधारेण पुलिसैः शङ्का अस्ति यत् सः पुरुषः प्रेमप्रसंगस्य कारणेन आत्महत्यां करोति, यद्यपि प्रकरणस्य अन्वेषणं सर्वकोणात् क्रियते इति अधिकारी अवदत्।



विकास डाङ्गी इन्दौरनगरे किराये आवासस्थाने स्थित्वा स्थानीयमहाविद्यालयात् एलएलबीपाठ्यक्रमं कुर्वन् आसीत् इति गान्धीनगरपुलिसस्थानकप्रभारी अनिलयादा अवदत्।



"सोमवासरे रात्रौ विकासस्य एकः मित्रः तम् आहूतवान्, परन्तु सः दूरभाषं न उद्धृतवान् पश्चात् यदा गृहस्वामी तत्स्थानं गतः तदा सः विकासं मृतं दृष्टवान्" इति अधिकारी अवदत्।



मृत्योः परीक्षणं कृत्वा विस्तृतं अन्वेषणं प्रचलति इति एच् अजोडत्।