भोपालः, मध्यप्रदेशस्य रायसेन्-मण्डले व्याघ्रा एकस्य पुरुषस्य वधं कृत्वा शवस्य आंशिकरूपेण खादितस्य प्रायः एकमासस्य अनन्तरं अधिकारिणः बृहत् बिडालं गृहीतवन्तः इति अधिकारिभिः उक्तम्।

वनविभागेन क्षेत्रे ३६ ग्रामाणां कृते रेड अलर्टः कृतः आसीत् यतः एषः पशुः स्थानीयजनानाम् आतङ्कं कृतवान् आसीत् ।

रायसेन्-विभागीयवनपदाधिकारी (डीएफओ) विजयकुमारः गुरुवासरे अवदत् यत् वनविभागस्य कर्मचारिणः, ग्रामजनाः च सह प्रायः १४० जनाः बृहत्बिडालस्य अन्वेषणकार्यं कृतवन्तः।

“पशुः उद्धारितः शान्तः च अभवत् । सत्पुरा टाइगर रिजर्व् (एसटीआर) इत्यत्र विमोच्यते” इति सः अवदत्।

भोपालनगरात् ३५ कि.मी दूरे स्थितस्य नीमखेडाग्रामस्य निवासी मणिरामजातवस्य व्याघ्रः मेमासस्य १५ दिनाङ्के मारितवान् ।सः पशूनां शिकारमपि करोति स्म, तस्मिन् क्षेत्रे भ्रमन् अपि दृष्टः आसीत्

अयं ग्रामः रायसेन् वनविभागस्य पूर्वश्रेण्यां स्थितः अस्ति ।

जाटवस्य अर्धभक्षितशरीरस्य प्राप्तेः द्वयोः दिवसयोः अनन्तरं परितः १५० वर्गकिलोमीटर्मिते विस्तृते ३६ ग्रामेषु रेड अलर्टः कृतः यावत् पशुः न गृहीतः तावत् जनाः वने उद्यमं न कर्तुं प्रार्थिताः आसन् ।

यदा वन्यजन्तुना मानवजीवनाय खतरा भवति तदा रेड अलर्ट् निर्गच्छति इति डीएफओ कुमारः अवदत्।

रतापानी वन्यजीव अभयारण्यं यत्र ६० तः अधिकाः बृहत् बिडालाः सन्ति, तत् रायसेन् मण्डले स्थितम् अस्ति ।

नवीनतम आधिकारिकगणनानुसारं मध्यप्रदेशे देशे सर्वाधिकं ७८५ व्याघ्राः सन्ति ।