बेङ्गलूरु, सहकार्यसंस्था ३१५वर्क एवेन्यू इत्यनेन बेङ्गलूरुनगरे स्वस्य सुविधायां ४५० डेस्काः पट्टे अमेरिकी-आधारित-मोएन्गेज् इत्यस्मै दत्ताः।

कम्पनी अन्तर्दृष्टि-नेतृत्वेन ग्राहकसङ्गति-मञ्चाय MoEngage इत्यस्मै अतिरिक्तानि ४५० आसनानि पट्टे दत्तवती अस्ति । पूर्वं मोएन्गेज् इत्यस्मै ४५० आसनानि पट्टे दत्तवती, अधुना कुलम् ९०० आसनानि सन्ति इति मंगलवासरे विज्ञप्तौ उक्तम्।

४५,००० वर्गफीट् परिमितम् अयं कार्यालयस्थानं बेङ्गलूरु-नगरस्य उच्चस्तरीय-कोरमङ्गला-नगरे स्थितम् अस्ति ।

315Work Avenue इत्यस्य संस्थापकः मानस मेहरोत्रा ​​अवदत् यत् "गतद्वये वर्षे वयं अनेकेभ्यः निगम-बृहत्-उद्यम-ग्राहकेभ्यः स्थानानि पट्टे दत्तवन्तः, येन व्यवसायानां विशिष्टानि आवश्यकतानि पूर्तयितुं अस्माकं क्षमता प्रदर्श्यते। अधुना अस्माकं उद्देश्यं अस्माकं पोर्टफोलियो विस्तारयन् एव अस्ति , राजस्वं वर्धयन्तु, लाभप्रदाः च तिष्ठन्ति।"

३१५वर्क् एवेन्यू वर्तमानकाले बेङ्गलूरु, चेन्नई, मुम्बई, पुणे च ४० प्रमुखस्थानेषु कुलम् ४०,००० आसनानां कृते २० लक्षवर्गफीट् स्थानं प्रबन्धयति

कम्पनी दिल्ली-एनसीआर-हैदराबाद-बाजारेषु स्वस्य भौगोलिक-पदचिह्नस्य प्रसारणाय अपि उन्नत-चर्चायां वर्तते, तथैव विद्यमान-बाजारेषु स्वस्य उपस्थितिं सुदृढां कर्तुं च।