कोटा (राजस्थान) लोकसभा अध्यक्षः ओम बिर्ला रविवासरे देशे सहकारीसंस्थानां महत्त्वपूर्णां भूमिकां रेखांकितवान् तथा च सहकारी आन्दोलनेन राष्ट्रस्य सामाजिक-आर्थिकक्षेत्रे उल्लेखनीयरूपान्तरणं उत्प्रेरकं जातम् इति च प्रतिपादितवान्।

कोटा-बुण्डी-संसदः रविवासरे हितकारी-सहकारि-शिक्षण-समित्याः वार्षिक-अधिवेशनस्य पार्श्वे मीडिया-व्यक्तिभिः सह संवादं कुर्वन् आसीत् । अस्मिन् अवसरे बिर्ला समितिस्य ज्येष्ठनागरिकाणां कृते अपि अभिनन्दनं कृतवान् ।

"देशे सहकारी-आन्दोलनेन सामाजिक-आर्थिक-ताने विशालं परिवर्तनं प्रारब्धम्" इति बिर्ला अवदत्, आन्दोलनं अद्वितीयम् इति च अवदत्, यतः एतत् न केवलं जनानां कृते रोजगारस्य अवसरान् जनयति अपितु तेषां सामाजिके गहनं परिवर्तनं अपि उत्प्रेरयति | आर्थिकस्थितयः च ।

उत्कृष्टतया एतत् सार्वजनिक-आन्दोलनम् अस्ति, यत्र सर्वे व्यक्तिः एकस्वररूपेण कार्यं कुर्वन्ति, यस्य माध्यमेन वयं सामाजिक-आर्थिक-परिवर्तनस्य नूतन-युगस्य घोषणां कर्तुं शक्नुमः इति सः अवदत् |.

"कृषकाः, मत्स्यपालनं, पशुपालनं, दुग्धशाला, लघु-बचत, आत्म-सहायता-समूहः वा, एते सर्वे सहकारी-आन्दोलनस्य अमूल्य-शाखाः सन्ति, येषां सामाजिक-आर्थिक-परिवर्तनं कर्तुं तस्य अपार-क्षमता निर्विवादरूपेण प्रदर्शिता अस्ति" इति बिर्ला अवदत् .

इस अवसर पर राज्य ऊर्जा मंत्री हीरालाल नगर, विधायक संदीप शर्मा, हितकारी शिक्षा समिति के अध्यक्ष सूरज बिर्ला, हरिकृषण बिर्ला, राजेश बिर्ला सहित समिति के बड़ी संख्या में सदस्य एवं सहयोगी उपस्थित थे।