अमरावती (आन्ध्रप्रदेश) [भारत], आन्ध्रप्रदेशस्य नवशपथप्राप्तः मुख्यमन्त्री चन्द्रबाबू नायडुः शुक्रवासरे अवदत् यत् प्रशासने सर्वेषु स्तरेषु आमूलकपरिवर्तनं भविष्यति।

गुरुवासरे राज्यसचिवालये कार्यभारं स्वीकृत्य गृहं प्रत्यागच्छन् चन्द्रबाबुनायडुः प्रथमखण्डे स्वस्य समीपस्थं कतिपयान् मीडियाव्यक्तिं पश्यन् अचानकं स्वकारं स्थगितवान्।

तेषां सह संवादं कुर्वन् सः तान् अवदत् यत् "अतः परं सर्वेषु स्तरेषु प्रशासने आमूलकपरिवर्तनं भविष्यति" इति ।

चन्द्रबाबूः सर्वेभ्यः मीडियाव्यक्तिभ्यः अपि धन्यवादं दत्तवान् ये तस्य प्रभारं स्वीकृत्य अभिवादनं कृतवन्तः।

अतः पूर्वं कार्यालयं स्वीकृत्य अधिकारिभिः सह समागमं कुर्वन् नायडुः स्पष्टं कृतवान् यत् राज्ये सर्वे विभागाः "निष्क्रिय" अभवन् इति आरोपं कृत्वा सर्वाणि प्रणाल्यानि पुनः मार्गं प्रति आनेतुं शीघ्रमेव केचन निर्णयाः कर्तव्याः भविष्यन्ति। .

नायडुः गुरुवासरे आईएएस-आइपीएस-अधिकारिभ्यः अवदत् यत्, "कदाचित् केचन अधिकारिणः ये मया सह कार्यं कृतवन्तः यदा अहं १९९५ तमे वर्षे प्रथमवारं मुख्यमन्त्री अभवम्, ते अधुना अत्र एव भवेयुः। अहं चतुर्थवारं मुख्यमन्त्री अहं च प्रभारं स्वीकृतवान् राज्ये एतादृशी दुर्गतिः कदापि न अनुभविता यथा अहम् अधुना पश्यामि IAS, IPS, IFS च अत्यन्तं सम्माननीयाः पदाः सन्ति यतः अधिकारिणः राज्यविशेषेण सह किमपि सम्बन्धं विना नियुक्ताः भवन्ति।

नायडुः प्रथमवारं १९९५ तमे वर्षे मुख्यमन्त्री अभवत्, आन्ध्रस्य द्विविभाजनात् पूर्वं सः २००४ पर्यन्तं नववर्षपर्यन्तं राज्यस्य नेतृत्वं कृतवान् । टीडीपी-सुप्रीमो २०१४ तमे वर्षे द्विविभक्तस्य आन्ध्रस्य मुख्यमन्त्रीरूपेण पुनः आगत्य २०१९ पर्यन्तं कार्यं कृतवान् ।