बेङ्गलूरु (कर्नाटक) [भारत], कर्नाटकस्य मुख्यमन्त्री के सिद्धारमैया शुक्रवासरे बेङ्गलूरुनगरस्य चमराजपेटनगरस्य मोरारजी देसाई आवासीयविद्यालयस्य आकस्मिकं भ्रमणं कृत्वा राज्यस्य आवासीयविद्यालयेभ्यः अधिकानि आवश्यकानि आधारभूतसंरचनानि प्रदत्तानि भविष्यन्ति इति बोधयति।

अनुसूचित जाति/टीएसपी राज्यविकासपरिषदः बैठक्याः अनन्तरं बेङ्गलूरुदेशस्य चमराजपेटनगरस्य मोरारजी देसाई आवासीयविद्यालयस्य छात्रैः सह अपि संवादं कृतवान्।

मीडियाव्यक्तिं सम्बोधयन् मुख्यमन्त्री सिद्धारमैया राज्यस्य आवासीयविद्यालयेभ्यः अधिकानि आवश्यकानि आधारभूतसंरचनानि प्रदत्तानि भविष्यन्ति इति बोधयति। अन्येषां विद्यालयानां तुलने आवासीयविद्यालयानां गुणवत्ता श्रेष्ठा इति अपि सः अवदत्।

"राज्ये ८३३ आवासीयविद्यालयाः सन्ति, सर्वेषां आवासीयविद्यालयानाम् कृते सुसज्जितभवनानां निर्माणं चरणबद्धरूपेण क्रियते। वयं सर्वाणि आश्रमविद्यालयानि आवासीयविद्यालयेषु परिवर्तयामः" इति सिद्धारमैया अवदत्।

एतेषु विद्यालयेषु छात्राणां निःशुल्कभोजनं निवासस्थानं च प्रदातुं विहाय आङ्ग्लविज्ञानं, गणितं च प्रशिक्षणं प्रदास्यन्ति इति अपि सः उल्लेखितवान्।

मुख्यमन्त्री छात्रैः सह भोजनं, साम्बरं च अस्ति इति अपि सूचितवान्।

चमराजपेटस्य एकं सरकारीविद्यालयं स्वीकृत्य मोरारजी देसाई आवासीयविद्यालये परिणतम्। सम्प्रति अत्र २१८ छात्राः प्रवेशं प्राप्नुवन्ति ।

कर्नाटकस्य मुख्यमन्त्री सिद्धारमैया, उपमुख्यमन्त्री डी.के.शिवकुमारः च ६ जुलै दिनाङ्के दलस्य पदाधिकारिभिः, दलस्य कार्यकर्तृभिः च सह बैठकं आहूतवन्तौ इति गुरुवासरे आधिकारिकविज्ञप्तौ उक्तम्।

आधिकारिकविज्ञप्त्यानुसारं "मुख्यमन्त्री सिद्धारमैया तथा केपीसीसी अध्यक्षः उपमुख्यमन्त्री च डी के शिवकुमारः ६ जुलै दिनाङ्के सायं ३ वादनतः सायं ५ वादनपर्यन्तं क्वीन्स् रोड् इत्यत्र पार्टीकार्यालये पार्टीकार्यकर्तृभिः पदाधिकारिभिः च मिलित्वा स्वसमस्यानां सम्बोधनं करिष्यन्ति।

"पक्षस्य कार्यकर्तारः पदाधिकारिणः च दत्तं मोबाईल नम्बरं कृत्वा सभायाः पञ्जीकरणार्थं सम्पर्कं कर्तुं शक्नुवन्ति। सभा प्रथमं आगन्तुं प्रथमं सेवकानाम् आधारेण भविष्यति" इति उक्तम्।समागमः सख्यं दलस्य कार्यकर्तृणां पदाधिकारिणां च कृते अस्ति तथा च सा भविष्यति। t be open to anyone else, including party MLAs, उपमुख्यमन्त्री डी.के.शिवकुमारस्य कार्यालयात् प्रेसविज्ञप्तौ उक्तम्।