वैश्विकरूपेण मोटरसाइकिलदौडं ऑफ-रोड् रेसिंग् (सर्किट् अथवा ओपन कोर्स् इत्यत्र वा), रोड् रेसिंग्, ट्रायल्स्, स्पीडवे, ट्रैक रेसिंग् इत्यादिषु विभक्तम् अस्ति । भारते डर्ट् बाइकिंग्, एडवेञ्चर्, परफॉर्मेंस, ट्रैक रेसिंग् च कर्षणं प्राप्नुवन्ति, परन्तु अद्यत्वे विपण्यां वर्चस्वं विद्यमानानाम् आयातानां परं व्यापकस्य उत्पादविभागस्य आवश्यकता वर्तते द्विचक्रिकाणां, स्पेयर्-उपकरणानाम्, पटलानां, प्रशिक्षकाणां, शारीरिक-अवकाशानां च उच्चव्ययः अनेकेषां उत्साहीनां कृते महत्त्वपूर्णः बाधकः अस्ति ।

भारते मोटरस्पोर्ट्स् क्रान्तिस्य मार्गे अस्ति इति वक्तुं शक्यते । विगतकेषु वर्षेषु भारतीयराष्ट्रीयरैलीचैम्पियनशिप (INRC) इत्यस्मात् आरभ्य मोटोजीपी इत्यस्य हाले एव परिवर्तनपर्यन्तं मोटरक्रीडायाः विभिन्नरूपेषु रुचिः सहभागिता च महत्त्वपूर्णः वर्धितः अस्ति भारते मोटरक्रीडायाः मूलदर्शकाः १८-४५ आयुवर्गः अस्ति यः पुरुषप्रधानः अस्ति किन्तु वयं महिलानां मध्ये वर्धमानं उत्साहं पश्यन्तः आस्मः, सहभागितायाः अपि च उपभोगस्य दृष्ट्या अपि, यत् स्पष्टं सूचकं यत् भारतं मोटरक्रीडां आलिंगयितुं सज्जः अस्ति मुख्यधारायां क्रीडामनोरञ्जनमार्गरूपेण ।

अन्तर्जालस्य आगमनेन सवारानाम् उत्साहिनां च मानसिकतायां महत्त्वपूर्णं परिवर्तनं जातम्, तेषां रुचि-अरुचि-अनुसारं अधिकं सूचितं भावुकं च समुदायं निर्मितम् सामाजिकमाध्यममञ्चानां विशेषतः फेसबुकस्य विषये भारतस्य प्रमुखं नाटकं वर्तते, यत्र वैश्विकरूपेण केषाञ्चन बृहत्तमानां मोटरस्पोर्ट् समुदायानाम् आतिथ्यं भवति। एषा अङ्कीयक्रान्तिः सवारानाम् प्रशंसकानां च संयोजनं कृतवती, येन जीवन्तं मोटरस्पोर्ट् संस्कृतिः पोषिता ।आईएसआरएल-संस्थायाः सहसंस्थापकः एशान् लोखण्डे इत्यनेन आईएएनएस-सञ्चारमाध्यमेन उक्तं यत्, “भारतस्य मोटरस्पोर्ट्स्क्लबसङ्घस्य (FMSCI) विगतकेषु वर्षेषु देशे मोटरक्रीडायाः प्रचारार्थं समर्थने च महत्त्वपूर्णां भूमिकां निर्वहति

“एफएमएससीआई भारते मोटोजीपी, फार्मूला ई इत्यादीनां उच्चस्तरीयानाम् अन्तर्राष्ट्रीयकार्यक्रमानाम् आनेतुम्, रसदस्य, सुरक्षायाः, नियामक-अनुपालनस्य च निरीक्षणं कृत्वा तेषां सुचारु-सञ्चालनं सुनिश्चित्य महत्त्वपूर्णं कार्यं कृतवान् अस्ति महासंघः प्रशिक्षिताः मार्शलः, चिकित्सासमर्थनम् इत्यादीनि संसाधनानि प्रदाति, ये कस्यापि मोटरस्पोर्ट्-कार्यक्रमस्य सफलनिष्पादनार्थं महत्त्वपूर्णाः सन्ति ।

“अतिरिक्तं, एफएमएससीआई इत्यनेन स्थानीयप्रवर्तकैः सह एफआईए, एफआईएम इत्यादिभिः अन्तर्राष्ट्रीयसंस्थाभिः सह मिलित्वा मोटरक्रीडायाः अनुकूलवातावरणं पोषयितुं कार्यं कृतम् अस्ति । उत्तमनीतिषु आधारभूतसंरचनेषु च तेषां निरन्तरं वकालतया भारते मोटरक्रीडायाः विकासे मान्यतायां च महत्त्वपूर्णं योगदानं प्राप्तम्, येन अस्माकं देशः वैश्विकमञ्चे क्रीडायाः वर्धमानकेन्द्ररूपेण स्थापितः” इति सः अपि अजोडत्।परन्तु अद्यतनसफलताः विशेषतः इण्डियन सुपरक्रॉस् रेसिंग् लीग् (ISRL) इत्यनेन सह हृदयस्पर्शी अभवत् । आईएसआरएल-क्रीडायाः उद्घाटन-ऋतौ ऋतु-कुल-उपस्थितिः ३०,०००-समीपः आसीत्, ये स्व-दलानां, क्रीडा-प्रसिद्धानां च कृते जयजयकारं कृतवन्तः । एतत् ब्राण्ड्-सहभागिनां कृते एकं नूतनं मार्गं उद्घाटयति यत् आलापदर्शकानां पूर्तये यत् प्रत्यक्षतया लीगस्य वित्तीयवृद्धिं प्रभावितं करोति एवं भारते क्रीडायाः विस्तारस्य दृढं आधारं स्थापयति। पुणे, अहमदाबाद, बेङ्गलूरु इत्यादीनां खचाखचयुक्ताः क्रीडाङ्गणाः भारते मोटरक्रीडायाः व्यवहार्यतां स्वीकृतिं च सिद्धवन्तः, येन भविष्यस्य विकासस्य मञ्चः स्थापितः

“यद्यपि ISRL इत्यनेन महत्त्वपूर्णं ध्यानं प्राप्तम् अस्ति तथापि भारते अन्येषां मोटरस्पोर्ट्स् इवेण्ट् इत्यस्य योगदानं प्रकाशयितुं अत्यावश्यकम्। INRC एकं क्रीडारूपेण रैली-क्रीडायाः प्रचारार्थं, निरन्तरं शीर्ष-स्तरीय-प्रतिभान् आकर्षयितुं, रैली-उत्साहिनां दृढं समुदायं पोषयितुं च महत्त्वपूर्णं कार्यं कृतवान् अस्ति तथैव इण्डियन रेसिंग लीग (IRL), युवानां वाहनचालनप्रतिभानां पोषणार्थं, चालकानां कृते उच्चदाववातावरणेषु स्पर्धां कर्तुं अन्तर्राष्ट्रीयप्रसारं प्राप्तुं च मञ्चं प्रदत्तवती अस्ति चालकानां कृते उच्चदाववातावरणेषु स्पर्धां कर्तुं अन्तर्राष्ट्रीयप्रसारं प्राप्तुं च मञ्चं प्रदातुं” इति सः समाप्तवान् ।

भारते मोटोजीपी-इत्यस्य प्रवेशः एकं स्मारकीयं सोपानम् अस्ति । एषः प्रतिष्ठितः आयोजनः न केवलं क्रीडायाः लोकप्रियतां वर्धयति अपितु विश्वस्तरीयस्य रेसिंग-अन्तर्निर्मितस्य विकासे अपि योगदानं ददाति, येन वैश्विक-मोटरस्पोर्ट्स्-नक्शे भारतस्य स्थितिः अधिकं ठोसरूपेण भवति |.विशालजनसंख्यायाः, वर्धमानस्य रुचिस्य च अभावेऽपि भारते केवलं कतिचन अन्तर्राष्ट्रीयमान्यताप्राप्ताः मोटरस्पोर्ट्-तारकाः सन्ति यथा सी.एस. १.४ कोटि आकांक्षायुक्तस्य देशस्य कृते एतत् सर्वथा विपरीतम् अस्ति । भारते मोटरस्पोर्ट्स् यथार्थतया उन्नतुं अस्माभिः अनेकेषु प्रमुखक्षेत्रेषु ध्यानं दातव्यं : स्थानीय-अन्तर्राष्ट्रीय-उभय-कार्यक्रमानाम् आतिथ्यं कर्तुं विश्वस्तरीय-पट्टिकानां सुविधानां च विकासः, मोटरस्पोर्ट्-दलेषु, आयोजनेषु च निगम-निवेशं प्रोत्साहयितुं, मुक्त-द्वार-नीतेः माध्यमेन व्यापक-भागीदारी-अवकाशान् सृजति | , आवश्यकसम्पदां मान्यतां च प्रदातुं वर्धितं सर्वकारीयसमर्थनं सुरक्षितं कृत्वा, अल्पवयसा एव युवानां प्रतिभानां पोषणार्थं तृणमूलकार्यक्रमानाम् कार्यान्वयनम्। भारतं मोटरक्रीडायाः महत्त्वपूर्णकेन्द्रे परिणतुं, उत्साहीनां व्यावसायिकानां च कृते समृद्धं, प्रतिस्पर्धात्मकं वातावरणं पोषयितुं च एते पदानि अत्यावश्यकानि सन्ति।

भारते एकः समृद्धः मोटरस्पोर्ट् उद्योगः देशं वैश्विकक्रीडानक्शे स्थापयति, अन्तर्राष्ट्रीयपर्यटनं निवेशं च आकर्षयिष्यति। इदं क्रीडा, अभियांत्रिकी, प्रबन्धने च नूतनान् करियर-अवकाशान् अपि उद्घाटयिष्यति, येन समग्र-आर्थिक-विकासे योगदानं भविष्यति । मोटरस्पोर्ट्स् कोटिकोटिभारतीययुवानां प्रेरणादातुम् अर्हति, प्रतिस्पर्धायाः, नवीनतायाः, उत्कृष्टतायाः च भावनां पोषयितुं शक्नोति । मोटरस्पोर्ट्स् इत्यस्य व्यवहार्यः करियरमार्गः इति मान्यतायाः कारणेन अन्तर्राष्ट्रीयमञ्चेषु भारतीयध्वजं वहन्तः नूतनानां विजेतानां उद्भवः भवितुम् अर्हति