बलिया (उत्तरप्रदेश), समाजवादीपक्षे प्रहारं कृत्वा तस्य नेता पूर्वमन्त्री च नारदरायः भाजपायां सम्मिलितुं सर्वं सज्जः इति संकेतं दत्त्वा प्रधानमन्त्री नरेन्द्रमोदी, गृहमन्त्री अमितशाहस्य च प्रशंसाम् अकरोत्।

सः शाहेन सह स्वस्य मिलनस्य चित्रम् अपि साझां कृतवान् यस्मिन् एसबीएसपी-नेता ओ प्रकाशराजभरः अपि दृश्यते।

एसबीएसपी राष्ट्रियप्रवक्ता अरुणराजभरस्य मते सोमवासरे रायः वाराणसीनगरे शाहेन सह मिलितवान् आसीत्।

"भारतं विश्वे गौरवं कृतवान् आदरणीयप्रधानमन्त्री नरेन्द्रमोदीजी, भारतस्य माननीय गृहमन्त्री आदरणीय नरेन्द्रमोदी जी इत्यस्य संकल्पस्य अनुसरणं कृत्वा अन्तिमपङ्क्तौ निवसतां निर्धनानाम् सशक्तीकरणस्य चिन्तनं राष्ट्रवादी विचारधारा च सुदृढां करिष्यामि समाजस्य" इति । राजनीति का चाणक्य, आदरणीय अमी शाह जी, जय जय श्री राम।’’ राय ने एक्स पर एक पोस्ट में कहा।

सोमवासरे खोरी पकडग्रामे आयोजितायां सभायां रेड इत्यनेन आरोपः कृतः यत् सपा प्रत्याशी सनातनपाण्डेय इत्यस्य पक्षे आयोजिते सभायां तस्य अपमानः कृतः यतः सः मञ्चे उपस्थितः अपि सपा अध्यक्षेन अखिलेशयादवः तस्य नाम न गृहीतवान्।

सभायां सः द्विचक्रिकायां (सपा-निर्वाचनचिह्नम्) 'ताला' स्थापयितुं समर्थनं याचितवान् आसीत् ।

सप्तमे चरणे बलियानगरे जूनमासस्य प्रथमदिनाङ्के मतदानं भविष्यति।

अस्मात् आसनात् भाजपा नीरजशेखरं निर्वाचितवती अस्ति।