इटावा (यूपी)-प्रधानमन्त्री नरेन्द्रमोदी रविवासरे समाजवादीभागस्य, काङ्ग्रेसस्य च उपरि आक्रमणं कृतवान् यत् ते स्वपरिवारस्य, स्वमतबैङ्कस्य च लाभाय निर्वाचनं कुर्वन्ति इति।

अत्र समाजवादीपक्षस्य संस्थापकस्य लट् मुलायमसिंहयादवस्य गृहे लोकसभानिर्वाचनसभां सम्बोधयन् मोदी यादवस्य २०१९ तमस्य वर्षस्य भाषणस्य अपि स्मरणं कृतवान् i संसदः, यत्र सः उक्तवान् आसीत् यत् मोदी पुनः प्रधानमन्त्री भवितुम् अर्हति इति।

तस्य आशीर्वादः एव आसीत् इति मोदी अवदत्।

प्रधानमन्त्रिणा उक्तं यत् सपा-काङ्ग्रेसयोः नाराः "असत्यं, तेषां "अभिप्रायः अपि न सद्भावाः" इति ।

सपा तथा काङ्ग्रेस, उभौ विपक्षस्य INDIA bloc इत्यस्य सदस्यौ, राज्ये मित्रराष्ट्ररूपेण निर्वाचनं प्रतिस्पर्धयतः।

"समाजवादी दलं काङ्ग्रेसं च तेषां भविष्यस्य कृते स्वसन्ततिनां च कृते निर्वाचनं प्रतिस्पर्धयन्ति। ते केवलं स्वपरिवारस्य, स्वमतबैङ्कस्य च लाभाय कार्यं कुर्वन्ति" इति मोदी आरोपितवान्।

सः समाजवादीदलस्य उपरि कोविड्-१९ टीकानां विषये अपि आक्रमणं कृतवान्, तस्य नेतारः टीकानां विरुद्धं जनान् प्रेरितवन्तः परन्तु गुप्तरूपेण टीकाकरणं कृतवन्तः इति आरोपं कृतवान्।

"मोदी योगी च भवतः बालकानां भविष्याय कार्यं कुर्वतः.. अस्माकं बालकाः नास्ति" इति मोदी अग्रे अवदत्।