पूर्वः आक्रामकः बल्लेबाजः टी-२० विश्वकप-क्रीडायां तेषां विनाशकारी-अभियानस्य अनन्तरं क्रिस सिल्वरवुड्-इत्यस्य स्थाने पदं त्यक्तवान् ।

श्रीलङ्काक्रिकेट् (एसएलसी) इत्यनेन विज्ञप्तौ उक्तं यत् २०२४ तमस्य वर्षस्य सितम्बरमासे श्रीलङ्कायाः ​​इङ्ग्लैण्ड्-देशस्य भ्रमणस्य समाप्तिपर्यन्तं जयसूर्यः अस्मिन् स्थाने कार्यं करिष्यति।

जयसूर्यस्य मुख्यप्रशिक्षकरूपेण प्रथमं कार्यं भारतविरुद्धं त्रयः टी-२०-क्रीडाः, तावन्तः एकदिवसीय-क्रीडाः च भविष्यन्ति, ये २७ जुलैतः आरभ्यन्ते ।सः सम्प्रति श्रीलङ्का-क्रिकेट्-क्रीडायाः पूर्णकालिकः ‘क्रिकेट्-परामर्शदाता’रूपेण कार्यं कुर्वन् अस्ति

श्रीलङ्काक्रिकेट्-क्रीडासङ्घस्य मुख्यकार्यकारी एश्ले डी सिल्वा अवदत् यत्, अन्तर्राष्ट्रीयक्रिकेट्-क्रीडायाः अनुभवस्य धनेन सह सनाथः तावत्पर्यन्तं राष्ट्रियदलस्य मार्गदर्शनं कर्तुं सुस्थितः अस्ति ।

१९९१ तः २००७ पर्यन्तं जयसूर्यः ११० टेस्ट्-क्रीडाः क्रीडितः, १४ शतकानाम् ३१ पञ्चाशत्-अङ्कानां च कारणेन ४०.०७ औसतेन ६९७३ धावनाङ्कान् सञ्चितवान् । वामहस्तस्य खिलाडी ४४५ एकदिवसीयक्रीडासु २८ शतकानि ६८ अर्धशतकानि च ३२.३६ इति औसतेन १३,४३० धावनाङ्कान् कृतवान् । १९९६ तमे वर्षे एकदिवसीयविश्वकपविजये श्रीलङ्कायाः ​​महती भूमिका आसीत् ।