सीतापुर (उत्तरप्रदेश), उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः मंगलवासरे दावान् करोति यत् सनातनसंस्कृतेः दुरुपयोगः, भगवान्रामस्य लोरकृष्णस्य च अस्तित्वं प्रति प्रश्नं करणं च विपक्षनेतृणां कृते "फैशनम्" अभवत्।

"समाजवादीपक्षस्य समर्थकाः भगवतः रामस्य भक्तानाम् उपरि गोलीं प्रहरन्ति, आतङ्कवादिनः कृते 'आरती' च कुर्वन्ति। ते अपराधिनां विरुद्धं प्रकरणानाम् निवृत्तेः आग्रहं कुर्वन्ति। ते भगवान् रामस्य भक्तानां मृत्युं उत्सवं कुर्वन्ति, गुण्डानां निधनं च मगरमच्छाश्रुपातं कुर्वन्ति" इति सः उक्तवान्‌।

राज्ये निर्वाचनसभां सम्बोधयन् आदित्यनाथः मंगलवासरे सामान्यनिर्वाचनस्य तृतीयचरणस्य मतदानानन्तरं लोसभासीटानां आर्धाधिकानां मतदानं समाप्तं भविष्यति इति उक्तवान्, राष्ट्रं च "अबक बार ४०० पार' इति नारेण प्रतिध्वनितम्" इति। .

"नवभारतं आतङ्कवादस्य विरुद्धं दृढं तिष्ठति, बलेन प्रतिक्रियां ददाति" इति ह अवदत्।

सीतापुर-मिश्रीख-संसदीयक्षेत्रेषु निर्वाचनसभासु भाजपानेता आरोपितवान् यत् ईश्वरस्य अस्तित्वं प्रति प्रश्नं करणं सनातासंस्कृतेः दुरुपयोगं च विपक्षस्य कृते "फैशनम्' अभवत्।

सः जनान् आग्रहं कृतवान् यत् ये जनाः राघवस्य कृष्णस्य च अपमानं कुर्वन्ति तेषां योग्यं स्थानं दर्शयितुं स्वस्य मताधिकारस्य प्रयोगं कुर्वन्तु।

"भगवान् रामस्य भगवान् कृष्णस्य च विषये प्रश्नान् उत्थापयन्तः जनाः कथं स्वीकुर्मः अन्ततः देशस्य जनाः एव तेषां मतद्वारा प्रतिक्रियां दास्यन्ति" इति आदित्यनाथः अवदत्।

सः अवदत् यत् भाजपायाः द्वि-इञ्जिन-सर्वकारेण सीतापुरस्य तीर्थस्थलस्य नैमिशरण्यायाः विकासाय अनेकाः उपक्रमाः कृताः सन्ति।

"यथा अयोध्या पुनर्जीवनं अनुभवति तथा नैमिशारण्यः अपि परिवर्तनं प्राप्नोति। आगन्तुकानां कृते अतिथिगृहनिर्माणस्य सह विमानसेवाः विद्युत्बससेवाः च प्रवर्तयितुं योजनाः प्रचलन्ति" इति आदित्यनाथः अवदत्।

अन्यां निर्वाचनसभां सम्बोधयन् भाजपानायकः दावान् अकरोत् यत् समाजवादीदलः युवानां कृते पिस्तौलैः सज्जं करोति स्म, तस्य सर्वकारः तेभ्यः टैब्स् प्रदाति।

विपक्षं प्रति एकं जिबे गृहीत्वा मुख्यमन्त्री अवदत् यत्, "'पाकिस्तानस्य समर्थकः' ज्ञातुम् अर्हति यत् पाकिस्ताने जनाः बुभुक्षिताः सन्ति, भारतस्य विभाजनस्य अनन्तरं निर्मितं राष्ट्रम्। यदा तत्र ८० कोटिजनाः एककिलोग्रामपिष्टस्य कृते संघर्षः अस्ति भारते निःशुल्कराशनं प्राप्नुवन्ति।"

"अस्माकं विधायकाः सांसदाः च निर्धनैः सह एकतायां तिष्ठन्ति। ते सुनिश्चितवन्तः यत् th सर्वकारः तेषां उपचारार्थं आवश्यकतावशात् सुविधाः आर्थिकसहायतां च प्रदाति। सपा-काङ्ग्रेस-शासनकाले एतेषां धनानाम् दुरुपयोगः व्यक्तिगतलाभार्थं कृतः आसीत्," इति आदित्यनाथः आरोपितवान्।