बेङ्गलूरु, रियल्टी फर्म सत्त्व ग्रुप् आगामिषु त्रयः वर्षेषु आवास, कार्यालयं, होटलपरियोजनानां निर्माणार्थं १२,०००-१४,००० कोटिरूप्यकाणां निवेशं करिष्यति तथा च वाणिज्यिकसम्पत्त्याः मुद्रीकरणार्थं आरईआईटी प्रारम्भं कर्तुं पीई प्रमुखेन ब्लैकस्टोन् इत्यनेन सह वार्तालापं कुर्वन् अस्ति।

बेङ्गलूरु-नगरस्य सत्त्वसमूहः भारतस्य प्रमुखेषु स्थावरजङ्गमविकासकेषु अन्यतमः अस्ति । विगत ३० वर्षेषु ८ कोटिवर्गफीट् क्षेत्रफलयुक्तानि १४० परियोजनानि सम्पन्नानि सन्ति । प्रायः २३ मिलियन वर्गफीट् क्षेत्रस्य निर्माणं प्रचलति, ६५ मिलियन वर्गफीट् क्षेत्रं च पाइपलाइने अस्ति ।

अत्र पत्रकारसम्मेलनं सम्बोधयन् सत्वसमूहस्य प्रबन्धनिदेशकः विजय अग्रवालः अवदत् यत्, "अचलसम्पत्बाजारे वयं अतीव तेजीः स्मः। आगामिषु वर्षत्रयेषु आवासीय-वाणिज्यिक-आतिथ्य-वर्टिकल्-क्षेत्रेषु वयं १२,०००-१४,००० कोटिरूप्यकाणां निवेशं करिष्यामः।

निवेशानां वित्तपोषणं इक्विटी, ऋणं, आन्तरिकसञ्चयद्वारा च भविष्यति इति सः अवदत्, आवश्यकता चेत् कम्पनी परियोजनास्तरस्य इक्विटीनिधिं संग्रहीतुं शक्नोति इति च अवदत्।

अग्रवालः उल्लेखितवान् यत् कोविडमहामारीपश्चात् आवासीयक्षेत्रस्य माङ्गल्यं अतीव प्रबलं जातम्, कार्यालयबाजारे पट्टेदारीक्रियाकलापाः अपि पुनः मार्गं प्राप्नुवन्ति।

सः अवदत् यत् कम्पनी अस्मिन् वर्षे मुम्बई-नगरस्य आवासविपण्ये प्रवेशं करिष्यति, अस्य वित्तवर्षस्य उत्तरार्धे परियोजनां आरभ्य योजनां करोति।

अग्रवालः प्रकाशितवान् यत् कम्पनीयाः सहकार्यं सहजीवनं च संयुक्तोद्यमं सिम्पलीवर्क् कार्यालयं कोलिव् च उत्तमं प्रदर्शनं कुर्वन्तः सन्ति, अपि च विस्तारं कुर्वन्ति।

अग्रवालः अवदत् यत्, "अग्रवालः अवदत् यत् आगामिषु २-३ वर्षेषु अस्माकं सहकार्यस्य, कोलिविंग्-व्यापाराणां सूचीं स्टॉक-एक्सचेंजेषु कर्तुं योजना अस्ति" इति अग्रवालः अवदत् ।

सत्त्वसमूहस्य सिम्पलीवर्क्, कोलिव् इत्येतयोः द्वयोः अपि ५० प्रतिशताधिकं भागं वर्तते ।

यदा तस्य रियल एस्टेट इन्वेस्टमेण्ट् ट्रस्ट् (REIT) इत्यस्य आरम्भस्य योजनायाः विषये पृष्टः तदा सः अवदत् यत्, "वयं ब्ल्याक्स्टोन् इत्यनेन सह चर्चायाः प्रारम्भिकपदे स्मः" इति ।

अग्रवालः सत्त्वसमूहेन वैश्विकनिवेशसंस्थान च ब्लैकस्टोन् इत्यनेन संयुक्तरूपेण विकसितानां वाणिज्यिकसम्पत्त्याः मुद्राकरणार्थं आरईआईटी इत्यस्य सार्वजनिकाङ्कस्य प्रारम्भार्थं किमपि समयरेखां न दत्तवान्।

सत्त्वसमूहस्य ब्ल्याक्स्टोन् च संयुक्तं विभागं प्रायः ३२ मिलियन वर्गफीट् अस्ति, यस्मात् १८ मिलियन वर्गफीट् पूर्वमेव सम्पन्नम् अस्ति ।

भारते चत्वारि सूचीकृतानि आरईआईटी-संस्थानि सन्ति तथा च एतेषु त्रयः किरायादातृकार्यालयसम्पत्त्या समर्थिताः सन्ति यदा तु एकस्य आरईआईटी-संस्थाः शॉपिङ्ग्-मॉल-समूहस्य विशालं विभागं धारयन्ति

सत्वसमूहस्य वीपी (रणनीतिकविकासः) शिवम अग्रवालः अवदत् यत् कम्पनी भूगोले तथा रियल एस्टेट् इत्यस्य विभिन्नेषु वर्टिकलेषु विकासस्य अवसरान् अन्विष्यति।

सत्वसमूहस्य वीपी (व्यापारविकासः) अद्रिजा अग्रवालः अवदत् यत् कोलकातानगरे कम्पनीयाः द्वौ होटेलौ स्तः यत्र प्रायः ६२० कुञ्जिकाः सन्ति।

सः समूहः बेङ्गलूरुनगरे २९४ कुञ्जीभिः ६० विलाभिः सह ताज लक्जरी रिसोर्ट् इत्यस्य विकासं कुर्वन् अस्ति ।

"वयं अस्माकं होटेलव्यापारस्य विस्तारं कर्तुं पश्यामः। कतिपयाधिकसौदानां कृते वयं वार्तायां स्मः" इति अड्रिजा अवदत्।

समूहभाडाआयस्य विषये पृष्टे सत्त्वसमूहस्य वीपी प्रदीपकुमारधनानिया इत्यनेन उक्तं यत् गतवित्तवर्षे वार्षिकीआयः प्रायः द्विसहस्रकोटिरूप्यकाणि आसीत् तथा च अस्मिन् वित्तवर्षे कम्पनी २० प्रतिशतवृद्धेः अपेक्षां कुर्वती अस्ति।

सत्त्वसमूहेन त्रयः दशकाः ८ कोटिवर्गफीट् क्षेत्रं सम्पन्नम् अस्ति, अतः वाणिज्यिकखण्डः ४५ मिलियनवर्गफीट्, आवासीयः ३५ मिलियनवर्गफीट् च अस्ति

वाणिज्यिकक्षेत्रे सत्त्वसमूहेन बेङ्गलूरुनगरे २ कोटिवर्गफुटं सम्पन्नम् अस्ति, अपरं ५० लक्षवर्गफुटं निर्माणं प्रचलति।

हैदराबादनगरे सत्त्वसमूहेन 25 मिलियन वर्गफीट् व्यावसायिकस्थानं सम्पन्नम् अस्ति तथा च HITEC नगरे अपरं 30 मिलियन वर्गफुटं निर्माणं प्रचलति।

प्रबन्धनिदेशकः अवदत् यत् सः समूहः शीघ्रमेव चेन्नैनगरे ४५ लक्षवर्गफीट् कार्यालयस्थानस्य कार्यं आरभेत।

पुणेनगरे १० लक्षं वर्गफीट् वाणिज्यिकस्थानस्य निर्माणं प्रचलति ।