नवीदिल्ली [भारत], अखिलभारतीय अन्ना द्रविडा मुनेत्र कझगम (AIADMK) इत्यस्य विक्रवंडी विधानसभाक्षेत्रस्य उपनिर्वाचनस्य बहिष्कारस्य निर्णयस्य अनन्तरं, यत् 10 जुलै दिनाङ्के भवितुं निश्चितम् अस्ति, दलस्य नेता डी जयकुमारः सोमवासरे अवदत् यत् उपनिर्वाचनं प्रतिस्पर्धयितुं " संसाधनानाम् अपव्ययः" इति ।

ए.एन.आइ इत्यनेन सह सम्भाषणे जयकुमारः अवदत् यत्, "विक्रवण्डी उपनिर्वाचनस्य बहिष्कारः दलस्य निर्णयः एव। यदा यदा डीएमके आगच्छति तदा निर्वाचने सर्वेषां प्रशासनिकमिशनरीणां दुरुपयोगः कृतः... निर्वाचनस्य प्रचारार्थं मन्त्रिणः बहिः आगच्छन्ति , कोटिरूप्यकाणि व्यययित्वा प्रत्येकं गृहे उपहारं ददति निर्वाचनकाले धनस्य दुरुपयोगं प्रकाशं आनेतुं वयं एतावन्तः याचिकाः दाखिलाः कृतवन्तः..."

"तमिलनाडुदेशे लोकतन्त्रस्य वधः क्रियते... अस्य उपनिर्वाचनस्य प्रतिस्पर्धा वस्तुतः संसाधनानाम् अपव्ययः एव... निर्वाचनस्य बहिष्कारः कथमपि दलं प्रभावितं न करिष्यति, आगामिकार्यकाले अस्मान् सर्वकारस्य निर्माणं कर्तुं वा न वारयिष्यति" इति सः दावान् अकरोत् .

ततः पूर्वं एआइडीएमके इत्यनेन विक्रवण्डीविधानसभाक्षेत्रस्य उपनिर्वाचनस्य बहिष्कारस्य घोषणा कृता यत् १० जुलै दिनाङ्के भविष्यति।

विक्रवण्डीविधानसभाक्षेत्रस्य उपनिर्वाचनस्य आवश्यकता एप्रिलमासे डीएमकेविधायकस्य पुगाझेन्थिस्य असामयिकनिधनेन अभवत्।

तमिलनाडु-राज्यस्य पूर्व-सीएम एआइएडीएमके-नेता एडप्पाडी के पलानीस्वामी च डीएमके-सर्वकारे आक्रमणं कृत्वा आरोपितवान् यत् डीएमके "हिंसायां, धनशक्तिः" लीनः भविष्यति, निर्वाचनं स्वतन्त्रतया निष्पक्षतया च न भविष्यति इति।

"शासकपक्षः डीएमके हिंसायां, धनशक्तौ च प्रवृत्तः भविष्यति, जनान् मतदानस्य स्वतन्त्रतां न दास्यति। निर्वाचनं स्वतन्त्रतया न्यायपूर्णतया च न भविष्यति, अतः एआइएडीएमके अस्य निर्वाचनस्य बहिष्कारं करोति" इति पलानीस्वामी अवदत्।

इत्थं च, वरिष्ठः काङ्ग्रेसनेता पी चिदम्बरमः रविवासरे विक्रवण्डीविधानसभा उपनिर्वाचनस्य बहिष्कारस्य कारणेन अखिलभारतीय अन्ना द्रविडा मुन्नेत्रकझगमस्य (एआईएडीएमके) आलोचनां कृतवान् यत् एनडीए-सङ्घस्य निर्वाचनसंभावनानां "सुविधां" कर्तुं दलेन "ऊर्ध्वतः" निर्देशानां निर्णयः कृतः इति।

X विषये पूर्वकेन्द्रीयमन्त्री एकस्मिन् पोस्ट् मध्ये INDIA खण्डेन डीएमके प्रत्याशीयाः आसनस्य विजयः सुनिश्चितः करणीयः इति बोधयति।

"विक्रवण्डी उपनिर्वाचनस्य बहिष्कारस्य एआइएडीएमके इत्यस्य निर्णयः स्पष्टं प्रमाणं यत् एनडीए-प्रत्याशी (पीएमके) इत्यस्य निर्वाचनसंभावनासु सुविधां कर्तुं 'शीर्षतः' निर्देशाः प्राप्ताः। भाजपा एआइएडीएमके च प्रॉक्सी (पीएमके) इत्यस्य माध्यमेन युद्धं कुर्वतः सन्ति ) INDIA-खण्डेन डीएमके-अभ्यर्थिनः गूञ्जमानं विजयं सुनिश्चितं कर्तव्यम् इति सः अवदत्।

यतो हि एडम्के उपनिर्वाचनात् बहिः गतः, तस्मात् विक्रवण्डीविधानसभाक्षेत्रं सत्ताधारी डीएमके-भाजपा-पक्षयोः प्रत्यक्षस्पर्धायाः साक्षी भविष्यति।