समागमे पीएम मोदी पुनः उक्तवान् यत् भारतं द्वन्द्वस्य शान्तिपूर्णसमाधानस्य समर्थनार्थं स्वसामर्थ्येन सर्वं करिष्यति।

"राष्ट्रपतिः वोलोडिमिर् जेलेन्स्की इत्यनेन सह अतीव उत्पादकः समागमः अभवत्। भारतं युक्रेनदेशेन सह द्विपक्षीयसम्बन्धं अधिकं सुदृढं कर्तुं उत्सुकः अस्ति। प्रचलति शत्रुतायाः विषये पुनः उक्तवान् यत् भारतं मानवकेन्द्रितदृष्टिकोणे विश्वसिति तथा च मन्यते यत् शान्तिमार्गः संवादस्य कूटनीतिस्य च माध्यमेन अस्ति, " पीएम मोदी जेलेन्स्की इत्यनेन सह मिलित्वा एक्स इत्यत्र पोस्ट् कृतवान्।"

विदेशमन्त्रालयेन अपि उक्तं यत् द्वयोः नेतारयोः द्विपक्षीयसम्बन्धानां समीक्षा कृता, युक्रेनदेशस्य स्थितिविषये च विचाराणां आदानप्रदानं कृतम्।

ज़ेलेन्स्की इत्यस्य कार्यालयेन उक्तं यत् नेतारः द्विपक्षीयसम्बन्धस्य विकासस्य विषये चर्चां कृतवन्तः तथा च कृषिक्षेत्रे नूतनानां प्रौद्योगिकीनां उपयोगे "अनुभवस्य साझेदारी सम्भावना" इति विषये चर्चां कृतवन्तः।

"राष्ट्रपतिः कृष्णसागरपरिवहनगलियारस्य संचालनस्य विषये चर्चां कृतवान्, येन भारते सूर्यपुष्पतैलस्य निर्यातस्य वर्धनं सम्भवं भवति, अन्यवर्गस्य मालस्य परिसञ्चरणं च सम्भवति।"

कीवः अवदत् यत्, "राष्ट्रप्रमुखेन वैश्विकशान्तिशिखरसम्मेलनस्य सज्जतायाः विषये सूचना दत्ता, आयोजने उच्चस्तरीयप्रतिनिधिमण्डलस्य अपेक्षिता उपस्थितेः कृते भारतस्य प्रधानमन्त्रिणः धन्यवादः च दत्तः। नेतारः शिखरसम्मेलनस्य कार्यसूचौ विषयेषु चर्चां कृतवन्तः।" कथने ।

युक्रेनदेशस्य राष्ट्रपतिः गतसप्ताहे पीएम मोदी इत्यस्मै डायलं कृत्वा तस्य निर्वाचनविजयस्य अभिनन्दनं कृतवान् तथा च आशां कृतवान् यत् भारतीयः पीएम न केवलं शीघ्रमेव युक्रेनदेशं गमिष्यति अपितु स्विट्ज़र्ल्याण्ड्देशे आयोजिते वैश्विकशान्तिशिखरसम्मेलने अपि भागं गृह्णीयात्, अस्मिन् सप्ताहान्ते।

"भारतस्य प्रधानमन्त्री नरेन्द्रमोदी इत्यनेन सह तस्य निर्वाचनविजयस्य अभिनन्दनार्थं मया भाषितम्। अहं तस्मै शीघ्रं सर्वकारस्य निर्माणं, भारतीयजनानाम् हिताय उत्पादकं कार्यं निरन्तरं कुर्वन्तु इति कामनाम् अकरोम्" इति दूरभाषस्य अनन्तरं ज़ेलेन्स्की अवदत्।

ततः पूर्वं सोशल मीडिया पोस्ट् मध्ये ज़ेलेन्स्की इत्यनेन संसदनिर्वाचने भाजपानेतृत्वेन एनडीए इत्यस्य विजयाय पीएम मोदी इत्यस्मै अभिनन्दनं कृत्वा शान्तिशिखरसम्मेलने देशस्य सहभागिता द्रष्टुं सः उत्सुकः इति उक्तम्।

"वैश्विककार्येषु भारतस्य भूमिकायाः ​​महत्त्वं भारं च विश्वे सर्वे अङ्गीकुर्वन्ति। सर्वेषां राष्ट्रानां कृते न्यायपूर्णशान्तिं सुनिश्चित्य वयं सर्वे मिलित्वा कार्यं कुर्मः। अस्मिन् विषये वयं भारतस्य शान्तिशिखरसम्मेलने, 2017 तमे वर्षे भागं ग्रहीतुं अपि प्रतीक्षामहे। " ज़ेलेन्स्की X इत्यत्र पोस्ट् कृतवान् ।

ज़ेलेन्स्की इत्यस्य सन्देशस्य उत्तरे पीएम मोदी उक्तवान् यत् भारतं क्षेत्रे सर्वेषां कृते शान्तिं, सुरक्षां, समृद्धिं च निरन्तरं समर्थनं करिष्यति।

एमईए इत्यनेन पुष्टिः कृता यत् भारतं शान्तिशिखरसम्मेलने भागं गृह्णीयात्।

"भारतदेशः शान्तिशिखरसम्मेलने समुचितस्तरेन भागं गृह्णीयात्। सः विचारः सम्प्रति व्यवस्थायां प्रचलति तथा च यदा यदा अस्माकं भारतात् यः प्रतिनिधिः भागं गृह्णीयात् तस्य विषये निर्णयः भविष्यति तदा वयं भागं ग्रहीतुं प्रसन्नाः भविष्यामः विदेशसचिवः विनय क्वात्रः बुधवासरे।

रूस-युक्रेन-युद्धस्य आरम्भात् आरभ्य भारतं स्वस्य निरन्तरं स्थितिं निर्वाहयति यत् कूटनीति-संवाद-माध्यमेन द्वन्द्वस्य समाधानं प्राप्तुं उभयपक्षं प्रति गन्तुं शक्नोति |.

भारतेन तस्मिन् एव काले युक्रेनदेशाय आवश्यकौषधानि, चिकित्सासाधनं च सहितं टनमात्रायां मानवीयसहायतां प्रेषितवती अस्ति ।