नवीदिल्ली, रविवासरे सायं प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य नूतनमन्त्रिपरिषदः षट् सदस्येषु एकः राज्यसभायाः अस्ति।

मोदी ३.० इत्यस्मिन् मन्त्रिपरिषदे संसदस्य उच्चसदनस्य १२ सदस्याः सन्ति, ५८ जनाः लोकसभायाः नवनिर्वाचिताः सांसदाः सन्ति ।

नवीनराज्यमन्त्रिणां मध्ये द्वौ - रवनीतसिंहबिट्टू, जार्जकुरियान् च - लोकसभायाः राज्यसभायाः वा सदस्यौ न स्तः, तेषां शपथग्रहणस्य षड्मासाभ्यन्तरे संसदस्य सदस्यत्वं आवश्यकम्।

राष्ट्रपतिभवने प्रधानमन्त्री मोदी, ३० मन्त्रिमण्डलमन्त्रिणः, ५ राज्यमन्त्रिणः (स्वतन्त्रप्रभारः) ३६ राज्यमन्त्रिणः च सहितं कुलम् ७२ सदस्याः मन्त्रिपरिषदः शपथग्रहणं कृतवन्तः।

पीएम मोदी सहितं कुल ३१ मन्त्रिमण्डलमन्त्रिणां मध्ये अष्टौ राज्यसभासदस्याः सन्ति, राज्यपरिषदः अन्ये सप्त सदस्याः राज्यमन्त्रिणः अभवन्

राज्यसभा सदस्याः ये मन्त्रिमण्डलमन्त्रिणः सन्ति तेषु जगतप्रकाशनड्डा, निर्मलासीतारमणः, एस जयशंकरः, अश्विनीवैष्णवः, हरदीपसिंहपुरी च सन्ति ।

सर्वानन्दसोनोवालः ज्योतिरादित्यसिन्धिया च राज्यसभायाः सदस्यौ स्तः परन्तु अस्मिन् समये लोकसभायां निर्वाचितौ।

ये राज्यसभा सदस्याः राज्यमन्त्रीरूपेण नियुक्ताः सन्ति ते सन्ति रामदास अथवले, रामनाथठाकुर, बी एल वर्मा, एल मुरुगन, सतीशचन्द्र दुबे, संजयसेठ, पबित्रा मार्गेरीता च।