चरित्रस्य, आव्हानानां, सज्जतायाः च विषये वदन् 'नाल्'-चलच्चित्रे स्वकार्यं कृत्वा प्रसिद्धः श्रीनिवासः अवदत् यत् - "भैरवस्य चित्रणं कर्तुं मम कृते वास्तविकं आव्हानं अस्ति यत् तस्य श्रवणयन्त्रं सम्यक् कार्यं न करोति, परन्तु तस्य स्थापनस्य आवश्यकता वर्तते।" it a secret from his family.

"एतस्याः भूमिकायाः ​​सज्जतायै अहं शोधकार्यं गहनतया कृतवान्, श्रवणशक्तिहीनानां जनानां भिडियो पश्यन्, ते कथं वार्तालापं कुर्वन्ति इति च। एतत् तेषां सूक्ष्मसंकेतानां ग्रहणस्य विषयः अस्ति, न केवलं बधिरतायाः एव" इति सः साझां कृतवान्।

प्रेक्षकैः किं अपेक्षितव्यम् इति विषये कथयन् सः अपि अवदत् यत् "चलच्चित्रस्य यूएसपी तस्य मनोहरकथासंरचनायां निहितम् अस्ति। कच्छस्य आश्चर्यजनकपृष्ठभूमितः स्थापिताः त्रीणि अन्तर्गुथाः कथाः प्रकट्यन्ते, प्रत्येकं विशिष्टैः आव्हानैः परिस्थितैः च सह ग्रसति। एतेषां परस्परसम्बद्धयात्राणां माध्यमेन चलच्चित्रं गहनं प्रदाति जीवनपाठाः ये प्रेक्षकैः सह प्रतिध्वनिताः भवन्ति।"

शरीब हाशमी, अंजली पाटिल् च अभिनीतौ चलच्चित्रं गुजरातस्य ग्रामीणकच्छ्-नगरे स्थितम् अस्ति, प्रेम-सङ्घर्षस्य, लचीलतायाः च त्रयाणां परस्परं सम्बद्धानां कथानां हृदयस्पर्शी अन्वेषणम् अस्ति

विशालकुम्भरेन निर्देशितं, वी मोशन पिक्चर्स् इत्यस्य बैनरेण प्रफुल्लपसाद् इत्यनेन निर्मितं च चलच्चित्रं ऋषिसक्सेना, विनायक पोटदारः, मोहम्मदसमादः, अक्षता आचार्यः च दृश्यन्ते

जूनमासस्य ७ दिनाङ्के अस्य प्रदर्शनं भविष्यति ।