२४ वर्षीयः भारतीयः शॉट्गनशूटरः गुरुवासरे योग्यतायाः अन्तिमद्वयपरिक्रमाय पुनः आगमिष्यति, अन्तिमपक्षः दिवसस्य अनन्तरं भविष्यति। चीनदेशस्य यु हैचेङ्ग् अस्मिन् स्तरे सम्यक् ७५ रनस्य स्कोरेन लीडरबोर्डस्य शीर्षस्थाने आसीत् ।

बुधवासरे शो इत्यस्मिन् भौनीशः सर्वोत्तमः भारतीयः आसीत् यतः मेन्स् ट्रैप् इत्यस्मिन् अन्ये अर्थात् पृथ्वीराज टोण्डैमन (७१) २१ तमे स्थाने, विवान कपूर (७०) ३३ तमे स्थाने च आसीत्, तेषां कृते बहुधा भूमिः आसीत्

महिलाजाले श्रेयसीसिंहः (६७) राजेश्वरीकुमारी (६७) च समानाङ्कान् कृत्वा क्रमशः १५, १७ स्थानं प्राप्तवन्तौ, मनीषकीर् च ६४ रनस्य गोलं कृत्वा अस्मिन् स्तरे ४३ स्थानं प्राप्तवन्तौ।