शी स्वसन्देशे उक्तवान् यत् चीन-इरान्-देशयोः मैत्रीपूर्ण-आदान-प्रदानस्य दीर्घः इतिहासः अस्ति, अर्धशताब्द-अधिककालपूर्वं द्वयोः देशयोः कूटनीतिक-सम्बन्धस्य स्थापनायाः अनन्तरं द्विपक्षीय-सम्बन्धाः सुष्ठु स्थिर-विकासं च निर्वाहयन्ति |.

जटिलक्षेत्रीय-अन्तर्राष्ट्रीय-परिदृश्यानां सम्मुखे चीन-ईरान-देशयोः सदैव परस्परं समर्थनं कृत्वा मोट-पतले-माध्यमेन एकत्र अटत्, सामरिक-परस्पर-विश्वासं निरन्तरं सुदृढं कृत्वा, विभिन्नक्षेत्रेषु आदान-प्रदानं सहकार्यं च निरन्तरं प्रवर्तयन्, क्षेत्रीय-विषये ध्वनि-सञ्चार-समन्वयं च निर्वाहयन् तथा अन्तर्राष्ट्रीयकार्याणि, येन न केवलं द्वयोः जनयोः लाभः अभवत्, अपितु क्षेत्रीयविश्वशान्तिं स्थिरतां च प्रवर्धयितुं सकारात्मकं योगदानमपि दत्तम् इति शी अजोडत्।

चीन-राष्ट्रपतिः अपि अवदत् यत् सः चीन-ईरान-सम्बन्धानां विकासाय महत् महत्त्वं ददाति, तथा च द्वयोः देशयोः व्यापक-रणनीतिक-साझेदारी-गहनीकरणस्य मार्गदर्शनं कर्तुं उद्दिश्य पेजेश्कियन-सङ्गठनेन सह कार्यं कर्तुं इच्छति |.