नवीदिल्ली [भारत], भारतस्य वित्तपोषणचक्रं क्षीणं भवति इति भासते यतः देशः २०२४ तमे वर्षे मात्रायाः मूल्यस्य च दृष्ट्या उद्यमपुञ्जवित्तपोषणसौदानां सुधारं पश्यति उद्यमपुञ्जी सामान्यतया निजीइक्विटीवित्तपोषणस्य एकः प्रकारः अस्ति यः वित्तपोषणं समर्थनं च प्रदाति . प्रारम्भिकचरणस्य व्यवसायाः येषु तीव्रवृद्धेः सम्भावना वर्तते २०२४ तमस्य वर्षस्य प्रथमचतुर्मासेषु कुलम् ३७ उद्यमपुञ्जवित्तपोषणसौदाः घोषिताः इति आँकडाविश्लेषणकम्पनी ग्लोबलडाटा इत्यस्य प्रतिवेदने उक्तम्। एतेषां सौदानां प्रकटितं मूल्यं USD आसीत् । ३.१ अरबं मूल्यं भवति इति प्रतिवेदने दावितं यत् उद्यमपुञ्जकोषस्य कुलसङ्ख्यायां ग्लोबलडाटा.इण्डिया इत्यस्य भागस्य अनुसारं सौदानां परिमाणस्य मूल्यस्य च दृष्ट्या क्रमशः १.१ प्रतिशतं १३.८ प्रतिशतं च वर्षे वर्षे वृद्धिः अभवत् २०२४ तमस्य वर्षस्य जनवरी-एप्रिल-मासस्य कालखण्डे वैश्विकरूपेण घोषिताः सौदाः ६.९ प्रतिशतं, मूल्यदृष्ट्या तस्य भागः ४.१ प्रतिशतं च आसीत् । विश्लेषणकम्पन्योः प्रतिवेदनानुसारं २०२४ जनवरी-अप्रैल-मासस्य कालखण्डे भारते केचन उल्लेखनीयाः वित्तपोषणसौदाः मीशो इत्यनेन संगृहीताः ३० कोटि अमेरिकीडॉलर्-वित्तपोषणं, फार्मईजी-इत्यनेन संगृहीतं २१६ मिलियन-डॉलर्-पूञ्जी, पॉकेट-एफ.एम. अस्मिन् वित्तपोषणे ग्लोबलडाटा इत्यस्य मुख्यविश्लेषकेन शैडोफैक्स औरज्योति बोस् इत्यनेन सुरक्षिता १० कोटि अमेरिकीडॉलर् इत्यस्य पूंजी अन्तर्भवति । , said: "यदा तस्य बहवः समवयस्कदेशाः वीसी-सौदानां परिमाणे मूल्ये वा न्यूनतां पश्यन्ति स्म, केचन देशाः उभयत्र अपि न्यूनतां अनुभवन्ति स्म, भारतं परिमाणस्य अपि च मूल्यस्य दृष्ट्या अपि सुधारं कुर्वन् आसीत् बोसः अवदत् यत् भारतं एशिया-प्रशान्तसागरस्य प्रमुखः देशः इति अतिरिक्तं वैश्विकरूपेण शीर्षपञ्चषु ​​विपण्येषु चीनस्य पार्श्वे अस्ति। इत्यस्मिन् उल्लिखितानि आँकडानि सूचनाश्च स्वामित्वदत्तांशकोशात्, प्राथमिकमाध्यमिकसंशोधनात्, तथा च GlobalData इत्यस्य दलेन कृतस्य आन्तरिकविश्लेषणात् गृहीताः आसन्।