शिमला (हिमाचलप्रदेश) [भारत], शिमलापुलिसः शुक्रवासरे अन्तरराज्यस्य मादकद्रव्यस्य रैकेटस्य भङ्गं कृत्वा १६९ ग्रामं हेरोइन् बरामदं कृतवान्, अस्मिन् क्रमे चत्वारः मादकद्रव्यव्यापारिणः गृहीतवन्तः इति दावान् अकरोत्।

अधिकारिणां मते अभियुक्तानां विरुद्धं मादकद्रव्याणि मनोरोगनिवारकपदार्थकानूनस्य धारा २१, २९ च अन्तर्गतं प्रकरणं पंजीकृतम् अस्ति, यत्र निषिद्धवस्तूनाम् अनुमानितमूल्यं २५-३० लक्षरूप्यकाणां मध्ये भवति।

शिमला एसपी संजीवकुमारगान्धी इत्यनेन उक्तं यत्, अन्तर्राज्यीयमादकद्रव्यविक्रेतृदलात् निषिद्धवस्तूनि जप्तम्।

" गृहीतानाम् अभियुक्तानां परिचयः राहुलः, अनिलः, दीपकः, करणः च इति ज्ञाताः - सर्वे पञ्जाबस्य अमृतसरस्य निवासिनः। चौलन्थी-नगरस्य समीपे गुप्तसूचनायाः आधारेण गस्तीयाः समये ते गृहीताः। तेषां कब्जे वयं १६९ ग्रामं हेरोइन् बरामदं कृतवन्तः" इति एस.पी.गान्धी उक्तवान्‌।

सः अवदत् यत् विगतषड्मासेषु शिमलापुलिसः प्रायः १मादकद्रव्यव्यापारिणः गृहीतवान्।

एसपी गान्धी अपि अवदत् यत्, "मादकद्रव्यस्य धनस्य सम्बद्धतां ज्ञातुं द्विकोटिरूप्यकाणां सम्पत्तिषु अन्वेषणं क्रियते। विगत १५ मासेषु वयं ६०० प्रकरणाः पञ्जीकृताः, प्रायः १,००० विक्रेतारः च गृहीतवन्तः।"

अस्मिन् वर्षे विश्वमादकद्रव्यदिवसस्य आयोजने मादकद्रव्यनियन्त्रणब्यूरो (एनसीबी) शिमलापुलिस च क्षेत्रे मादकद्रव्यस्य दुरुपयोगस्य विषये जागरूकतां जनयितुं नगरे बाईक-सभायाः आयोजनं कृतवन्तौ।