मुम्बई (महाराष्ट्र) [भारत], भारतीय बेन्चमार्क सूचकाङ्काः बुधवासरे ताजां अभिलेखं उच्चतमं स्तरं प्राप्तवन्तः, यत् बैंकिंग् तथा मीडिया स्टॉक्स् इत्येतयोः लाभेन प्रेरितम्।

सेन्सेक्सः ७८,५७२.४३ इति क्रमेण ५१८.९१ अंकैः वर्धमानः, निफ्टी १२०.६० अंकैः उच्चतमः च २३,८६८.८० इति स्थाने समाप्तः अभवत् ।

बीएसई सेन्सेक्सः ७८,७५९.४० इति सर्वकालिकं उच्चतमं स्तरं प्राप्तवान्, सः ६२०.७२ अंकाः अथवा ०.८० प्रतिशतं वृद्ध्या ७८,६७४.२५ इति स्तरं प्राप्तवान् ।

तत्सङ्गमे एनएसई निफ्टी ५० १४७.५० अंकं अथवा ०.६२ प्रतिशतं वर्धित्वा २३,८६८.८० इति स्तरं प्राप्तवान्, सत्रस्य कालखण्डे २३,८८९.९० इति अभिलेखस्य उच्चतमं स्तरं प्राप्तवान् ।

एनएसई निफ्टी ५० इत्यस्मिन् लाभस्य अग्रणीः रिलायन्स् इण्डस्ट्रीज, भारती एयरटेल्, अल्ट्राटेक् सीमेण्ट्, आईसीआईसीआई बैंक्, ग्रासिम् च आसन् । तस्य विपरीतम् अपोलो हॉस्पिटल्स्, महिन्द्रा एण्ड् महिन्द्रा, बजाज ऑटो, टाटा स्टील, हिण्डल्को इण्डस्ट्रीज च शीर्षस्थाने पश्चात्तापं कृतवन्तः ।

रिलायन्स् इण्डस्ट्रीज इत्यनेन नूतनः अभिलेखः उच्चतमः कृतः, भारती एयरटेल् इत्यनेन ३ प्रतिशतात् अधिकं वृद्धिः अभवत्, येन प्रमुखसूचकाङ्केषु महत्त्वपूर्णं बृहत्-कैप-लाभः अभवत् ।

व्यापकविपण्येषु मिश्रितं प्रदर्शनं प्रदर्शितम् यत्र निफ्टी स्मॉलकैप् ०.११ प्रतिशतं वर्धितः, मिडकैपः ०.०५ प्रतिशतं किञ्चित् न्यूनः अभवत् क्षेत्रवारेण निफ्टी मीडिया १.७ प्रतिशतं, निफ्टीबैङ्कः ०.५ प्रतिशतं, निफ्टी एफएमसीजी ०.४ प्रतिशतं च वर्धितः । धातुक्षेत्रं १.३९ प्रतिशतात् अधिकं न्यूनतां प्राप्य सर्वोच्चहारी अभवत् ।

क्षेत्रीयसूचकाङ्केषु निफ्टीबैङ्कः, वित्तीयसेवाः, एफएमसीजी, मीडिया, फार्मा, पीएसयूबैङ्काः, निजीबैङ्काः तथा च तेल-गैसः हरितक्षेत्रे एव तिष्ठति Consumer durables, Midsmall healthcare,Realty, Metal, IT इत्यादीनां क्षेत्राणां स्टॉकः हरितवर्णे समाप्तः।

विदेशीयनिवेशकाः भारतीयइक्विटीक्रयणं कृत्वा पर्याप्तं कदमम् अकुर्वन्, यदा तु घरेलुनिवेशकाः शेयरविक्रयेण भिन्ना विपण्यभावना दर्शितवन्तः ।

"विदेशीय पोर्टफोलियो निवेशकाः (एफपीआई) क्रमशः १२ तमे सत्रे स्वस्य क्रयणस्य क्रमं स्थापितवन्तः, मंगलवासरे १४१ मिलियन अमेरिकीडॉलर् मूल्यस्य शेयर्स् अधिग्रहीतवन्तः। ७ जूनतः आरभ्य एफपीआई इत्यनेन भारतीय इक्विटीषु कुलम् ३.७ अरब डॉलरस्य निवेशः कृतः, यत् नीति-अनिश्चिततायाः न्यूनतायाः कारणेन प्रेरितम् अस्ति। घरेलुसंस्थागतनिवेशकाः (DIIs) अपि सक्रियताम् अवाप्तवन्तः, अस्मिन् एव काले १.६ अरब अमेरिकीडॉलर् मूल्यस्य भागाः क्रीतवन्तः," वरुण अग्रवाल एमडी, लाभविचारः।

"अधिकव्याजदराणि निर्वाहयितुम् फेडरल् रिजर्वस्य आक्रामकस्य वृत्तेः कारणेन सुवर्णस्य रजतस्य च मूल्येषु न्यूनता भवति, येन अमेरिकीकोषस्य बन्धकस्य उपजः वर्धते, बहुमूल्यधातुलाभः च सीमितः भवति। तथापि इजरायल्-लेबनानयोः मध्ये भूराजनीतिकतनावः सुरक्षित-आश्रय-माङ्गस्य समर्थनं करोति" इति सः अजोडत् .

सुवर्णस्य व्यापारः ७१,००० तः ७१,८०० रुप्यकाणां मध्ये भवति, नूतनप्रवृत्तिस्थापनार्थं ब्रेकआउट् प्रतीक्षते।