मुम्बई, प्रेसस्य स्वतन्त्रतायाः उपयोगेन व्यक्तिस्य "प्रतिष्ठायाः निहितस्य अधिकारस्य उल्लङ्घनं कर्तुं न शक्यते तथा च अन्वेषणात्मकपत्रकारिता किमपि विशिष्टसंरक्षणं न प्राप्नोति इति बम्बई उच्चन्यायालयेन एकं पत्रकारं व्यापारिणं लक्ष्यं कृत्वा ऑनलाइनलेखान् विडियो च निष्कासयितुं कथयति।

स्वतन्त्रपत्रकारः वाहिद अली खान इत्यनेन अपलोड् कृताः लेखाः विडियो च प्रथमदृष्ट्या मानहानिकारकाः इति न्यायमूर्तिः भारती डाङ्गरे इत्यनेन 2 अप्रैल दिनाङ्के पारिते आदेशे अवलोकितम्।आदेशस्य प्रतिलिपिः बुधवासरे उपलब्धा अभवत्।

दुबईतः कार्यं कुर्वन् स्वर्णव्यापारी खञ्जन ठक्करः अन्तरिम-आदेशं याचितवान् आसीत् यत् खानः स्वस्य निन्दां कुर्वन्तः सर्वान् सोशल मीडिया-लेखान्, भिडियान् च विलोपयतु इति।

ठक्करः खानस्य विरुद्धं उच्चन्यायालये क्षतिपूर्तिं शतकोटिरूप्यकाणां याचनां कृत्वा मानहानि-मुकदमाम् अङ्गीकृतवान् अस्ति ।

मुम्बईपुलिसद्वारा टी ऑनलाइन सट्टेबाजी/ज्यू घोटाले सम्बद्धे प्रकरणे आरोपीरूपेण नामकरणं कृतम्, अस्याः प्रथमसूचनाप्रतिवेदनस्य आधारेण खा इत्यनेन तस्य विरुद्धं निराधारं मानहानिकारक आरोपं कृत्वा कथानां विडियोनां च श्रृङ्खला अपलोड् कृता इति आवेदनपत्रे उक्तम्।

न्यायाधीशः डाङ्गरे आदेशे अवदत् यत् खानः स्वस्य आरोपानाम् समर्थनार्थं किमपि सामग्रीं न प्रस्तौति स्म ।

खानस्य वकिलस्य तर्कः आसीत् यत् सः स्वस्य वाक्स्वतन्त्रतायाः अभिव्यक्तिं, संवैधानिकं अधिकारं च प्रयुङ्क्ते, पत्रकारत्वेन च जनहिताय सूचनां वितरितुं मौलिकं कर्तव्यम् अपि अस्ति

न्यायालयेन तु अवलोकितं यत् मीडियाव्यक्तिः अस्मिन् रक्षणे अवलम्बितुं न शक्नुवन्ति whe कस्यचित् प्रतिष्ठा दावपेक्षया अस्ति।

"एकः पत्रकारः वा संवाददाता वा स्वस्य वाक्-व्यञ्जनस्य अधिकारस्य सीमां अतिक्रमितुं न अपेक्षितः तथा च केवलं कथयित्वा रक्षणस्य दावान् कर्तुं न शक्नोति यत् th सूचना तस्मै केनापि प्रदत्ता अस्ति तथा च तत् एव प्रकटयितुं जनहिते अस्ति" इति आदेशे उक्तम् .

प्रेसस्य स्वतन्त्रतायाः सन्तुलनं भवितव्यं भविष्यति यत् व्यक्तिस्य प्रतिष्ठायाः अधिकारः अस्ति इति न्यायालयः अजोडत्।

अन्वेषणात्मकपत्रकारिता किमपि विशेषं रक्षणं न प्राप्नोति, तथा च "जनहितस्य छत्रः" कस्यचित् लेखस्य प्रकाशनस्य अनुमतिं न ददाति यत् व्यक्तिस्य प्रतिष्ठां न्यूनीकर्तुं भवति इति आदेशः अग्रे उक्तवान्।

"प्रत्येकस्य पुरुषस्य स्वप्रतिष्ठाभण्डारस्य उल्लङ्घनस्य निहितः व्यक्तिगतः अधिकारः भवति" इति न्यायाधीशः डाङ्गरे अवदत्, व्यक्तिस्य प्रतिष्ठां भोक्तुं अधिकारस्य, वाक्स्वतन्त्रतायाः च अन्यस्य व्यक्तिस्य अभिव्यक्तिः च मध्ये सन्तुलनं स्थापनीयम् इति च अवदत्

साइबर मानहानिः अथवा सामाजिकमाध्यमेन, वेबसाइट् o अन्यस्य कस्यापि डिजिटलमञ्चस्य माध्यमेन कस्यचित् ऑनलाइन मानहानिः डिजिटलयुगे एकः उदयमानः आव्हानः आसीत् इति एच् अवलोकितवान्।

खान इत्यनेन अपलोड् कृताः लेखाः, भिडियाः च सूचितवन्तः यत् तेषां समर्थनं कस्यापि सामग्रीयाः स्रोतेन वा नास्ति, तथा च सः यत् अन्वेषणपत्रकारितायाः प्रयासं कृतवान् तत् सामान्यजनस्य हिताय नास्ति इति उक्तम्।

"एकः पत्रकारः इति नाम्ना, यद्यपि सः जनसामान्यं तथ्यं दत्तांशं च सूचयितुं कर्तव्यः भवितुम् अर्हति तथापि वादी (ठक्कर) इत्यस्य बदनामीयाः मूल्येन निश्चितरूपेण तस्य प्रयासः कर्तुं न शक्यते," इति उच्चतमः टिप्पणीं कृतवान्, खानः लेखाः अवतारयितुं आदेशं दत्तवान् तथा च videos अहं प्रश्नं करोमि।