नवीदिल्ली, दूरसंचारसञ्चालकस्य वोडाफोन-आइडिया (VIL) बोर्डेन एफपीओ-ऑफे-मूल्यं प्रति इक्विटी-शेयरं ११ रुप्यकाणि इति निर्धारितम् इति नियामक-दाखिलस्य अनुसारम्।

प्रति इक्विटी-शेयरं ११ रुप्यकाणां एंकर-निवेशक-प्रस्ताव-मूल्यं अपि बोर्डेन ग्रीनलि-कृतम् अस्ति ।

"... निम्नलिखितसंकल्पाः अपि पारिताः... प्रति इक्विटीशेयरं ११ रुप्यकाणां आफ्फमूल्यं निर्धारितं अनुमोदितं च... एंकरनिवेशकस्य प्रस्तावमूल्यं o प्रति इक्विटीशेयरं ११ रुप्यकाणां अनुमोदनं च कृतम्," इति वी.आइ.एल.

ऋणयुक्तं दूरसंचारसञ्चालकं वोडाफोन आइडिया लिमिटेड् इत्यनेन भारतस्य अद्यपर्यन्तं बृहत्तमस्य अनुवर्ती सार्वजनिकप्रस्तावस्य (एफपीओ) १८,००० कोटिरूप्यकाणां धनं संग्रहितम् यतः संस्थागतनिवेशकानां सोमवासरे सायं दर्शितं धनं स्टॉक एक्सचेंजस्य आँकडानां पातनस्य अनन्तरं मुद्दा प्रायः सप्तवारं सदस्यतां प्राप्नोति।

धनसङ्ग्रहः भारतीयदूरसञ्चारबाजारे प्रतिस्पर्धात्मकस्थानं सुधारयितुम् VIL एकेन बारूदेन सज्जं करिष्यति, यत्र सः रिलायन्स जियो तथा भारती एयरटेल् इत्येतयोः पश्चात् विस्तृतः मार्जिनः अस्ति।

"अतिरिक्तं अस्माकं 17 एप्रिल 2024 दिनाङ्कस्य पत्रे, 22 एप्रिल 2024 दिनाङ्के आयोजितस्य कम्पनीयाः संचालकमण्डलस्य सभायाः विषये भवन्तं सूचितं कृत्वा, प्रस्तावस्य विषये, वयं भवन्तं सूचयितुम् इच्छामः यत् बोर्डः, आयोजिते सत्रे today tha is 22 April 2024 इत्यनेन 22 एप्रिल 2024 दिनाङ्कस्य प्रोस्पेक्टस् अनुमोदितं स्वीकृतं च i प्रस्तावेन सह सम्बन्धः," VIL अवदत्।

तत्र उक्तं यत्, गुजरातस्य अहमदाबादस्य कम्पनीरजिस्ट्रारस्य समीपे एतत् प्रॉस्पेक्टस् दाखिलं कृत्वा, भारतीयप्रतिभूतिविनिमयमण्डलाय, बीएसलिमिटेड्, नेशनल् स्टॉकएक्सचेंज आफ् इण्डियालिमिटेड् इत्यस्मै च प्रस्तूयते इति अत्र उक्तम्।