बेङ्गलूरु, कर्नाटकस्य सूचनाप्रौद्योगिकीमन्त्री प्रियंक खर्गे बुधवासरे उक्तवान् यत् राज्यं नवीनतायां अग्रणी अस्ति, वैश्विक अनुसंधानविकासे २२ प्रतिशतं योगदानं ददाति, प्रौद्योगिकीसेवा इत्यादिषु क्षेत्रेषु अग्रणी अस्ति।

राज्यसर्वकारः न केवलं कर्णाटकं अपितु भारतं कुशलं राष्ट्रं, अनुसन्धानं, निर्माणं च गन्तव्यं, नवीनताराजधानी, जैवप्रौद्योगिकी, स्टार्टअप च केन्द्रं च कर्तुं प्रयतते इति सः अवदत्।

अत्र CII Karnataka R&D Conclave-2024 इत्यस्य प्रथमसंस्करणे वदन् खर्गे इत्यनेन उक्तं यत् कर्नाटकं वैश्विकनवाचारस्य अग्रणी अस्ति, वैश्विक अनुसंधानविकासे 22 प्रतिशतं योगदानं ददाति, निर्यातं, प्रत्यक्षविदेशीयनिवेशं, प्रौद्योगिकीसेवासु च अग्रणी अस्ति।

प्रायः २५० अभियांत्रिकीमहाविद्यालयाः, ४४ विश्वविद्यालयाः, २५,००० स्टार्टअप-संस्थाः च सन्ति, कर्नाटकं भारतस्य अनुसंधानविकासस्य, नवीनतायाः च राजधानी अस्ति इति सः अवदत्।

"उद्योग-अनुकूल-नीतिषु अस्माकं प्रतिबद्धता विज्ञान-प्रौद्योगिक्याः, शिक्षायां च निरन्तरनिवेशः स्थायि-वृद्धिं, उत्तम-जीवन-स्तरं च चालयति। भारतस्य नेतृत्वं कृत्वा वैश्विक-क्षेत्रे प्रभावं कर्तुं वयं गर्विताः स्मः" इति मन्त्री अवदत्।

सः अवदत् यत् अनुसंधानविकासः विकासस्य, नवीनतायाः, स्थायिप्रगतेः च उत्प्रेरकः अस्ति।

विज्ञानस्य प्रौद्योगिक्याः च क्षेत्रे विशेषतः स्टार्टअप, अभियांत्रिकी, चिकित्सा पारिस्थितिकीतन्त्रेषु निरन्तरं अनुसन्धानं विकासं च प्रोत्साहयितुं कस्यापि सर्वकारस्य कृते अत्यावश्यकम् इति सः अवदत्।

"कर्नाटकं सम्भवतः प्रत्येकस्मिन् क्षेत्रे अग्रणी अस्ति यत् भवान् द्रष्टुम् इच्छति। बहुजनाः मन्यन्ते यत् एतानि कार्याणि रात्रौ एव घटितानि। न, कर्नाटकपारिस्थितिकीतन्त्रं वा बेङ्गलूरुपारिस्थितिकीतन्त्रं वा अधुना त्रयः दशकाः यावत् पोषिता अस्ति" इति खर्गे बोधयति।

कर्नाटके ८० चिकित्सामहाविद्यालयाः, १७७७ सार्वजनिकनिजी औद्योगिकप्रशिक्षणसंस्थाः अपि सन्ति इति सः अवदत्।

"वयं न केवलं भारतीयविपण्यस्य कृते, अपितु वैश्विककार्यबलस्य कृते अपि कार्यबलस्य कृते सर्वाधिकसंख्यायां स्नातकानाम् उत्पादनं कुर्मः। वयं रात्रौ एव विश्वस्य चतुर्थः बृहत्तमः प्रौद्योगिकीसमूहः भवितुम् न प्राप्तवन्तः। वयं 1990 तमस्य वर्षस्य काल-केन्द्रत्वात् गतवन्तः world, the IT services of the world to now being the R&D (विश्वस्य केन्द्रम्).....," इति खर्गे अवदत्।