वाशिङ्गटन, डीसी [अमेरिका], वाशिङ्गटन, डीसी-नगरे आगामिना नाटो-७५-वर्षीय-शिखरसम्मेलनं न केवलं गठबन्धनस्य विरासतां उत्सवस्य कृते अपितु अद्यतन-चिन्तानां पश्चात् अमेरिकी-राष्ट्रपति-जो बाइडेन्-महोदयस्य नेतृत्वस्य आकलनाय अपि एकः महत्त्वपूर्णः कार्यक्रमः भवितुम् उद्यतः अस्ति | तस्य वादविवादप्रदर्शनं इति सीएनएन-पत्रिकायाः ​​समाचारः ।

यथा विश्वनेतारः समागमस्य सज्जतां कुर्वन्ति तथा सर्वेषां दृष्टिः बाइडेन् इत्यस्य उपरि वर्तते, यः स्वस्य राजनैतिकभविष्यस्य विषये वर्धमानानाम् अनिश्चिततानां, पूर्वराष्ट्रपतिस्य डोनाल्ड ट्रम्पस्य च आविर्भूतस्य छायायाः च मध्ये नेतृत्वस्य क्षमतां प्रदर्शयितुं वर्धमानस्य दबावस्य सामनां करोति।

सद्यःकाले सीएनएन-राष्ट्रपतिपदस्य वादविवादे बाइडेनस्य अस्पष्टप्रदर्शनस्य अनन्तरं विश्वव्यापी राजनयिकाः आघातेन आशङ्कया च प्रतिक्रियां दत्तवन्तः । अनेके चिन्ताम् अभिव्यक्तवन्तः यत् बाइडेन् इत्यस्य प्रतीयमानं दुर्बलता ट्रम्पस्य विरुद्धं व्यवहार्यप्रतियोगीरूपेण तस्य विश्वसनीयतां क्षीणं कर्तुं शक्नोति, यः नाटो-सङ्घस्य आलोचनासु मुखरः अस्ति, रक्षाव्ययलक्ष्याणां विषये रूसस्य प्रति नम्रतां अपि सुचितवान् अस्ति।

बाइडेनस्य कार्यप्रदर्शनचिन्तानां समयः शिखरसम्मेलनस्य समीपगमनेन महत्त्वपूर्णः अस्ति, यत् नाटो-नगरस्य प्रमुखसदस्यराज्येषु महत्त्वपूर्णराजनैतिकसंक्रमणानां सह संयोगेन भवति, यथा सीएनएन-संस्थायाः सूचना अस्ति

यूनाइटेड् किङ्ग्डम्-देशे दशकाधिकस्य अनन्तरं लेबर-पक्षस्य हाले एव सत्तारोहणेन केइर् स्टारमरः नूतनप्रधानमन्त्रीरूपेण प्रवेशः कृतः, येन शिखरसम्मेलनस्य आरम्भात् दिवसान् पूर्वं अप्रत्याशिततायाः स्तरः योजितः।

इदानीं फ्रान्सदेशः स्वस्य संसदीयनिर्वाचनेषु सम्भाव्यपरिणामानां कृते सज्जः अस्ति, यस्य निहितार्थाः राष्ट्रपति इमैनुएल मैक्रोनस्य गठबन्धनस्य पुनः आकारं दातुं शक्नुवन्ति।

बाइडेन् प्रशासनेन जनधारणायां वादविवादस्य प्रतिकूलप्रभावं स्वीकृत्य अपि अधिकारिणः अन्तर्राष्ट्रीयसम्बन्धेषु तस्य प्रतिकूलतां न्यूनीकृतवन्तः। विदेशसचिवः एण्टोनी ब्लिन्केन् लोकतान्त्रिकराष्ट्रेषु वैश्विकचुनौत्यस्य निवारणे निरन्तरतायां बलं दत्त्वा बाइडेन् इत्यस्य व्यापकनेतृत्वस्य अभिलेखस्य रक्षणं कृतवान् ।

तथापि नाटो-शिखर-समारोहे बाइडेन्-विषये चर्चा तीव्रा एव वर्तते, यत्र तस्य कूटनीतिक-कुशलतायाः परं तस्य शारीरिक-व्यवहारस्य मानसिक-चपलतायाः च यावत् जाँचः विस्तृतः अस्ति, यथा नाटो-शिखर-सम्मेलने परिचितेन अनुभविना पूर्व-अमेरिका-कूटनीतिज्ञेन अवलोकितम्

"सः कथं दृश्यते? कथं च ध्वनितुं शक्नोति? कथं च चलति? किं सः योग्यः दृश्यते? अपि च अहं मन्ये सः तस्य दलेन सह (भवति) तया सह चञ्चलः अधिकं च दृश्यते इति विषये ध्यानं दातुं प्रयतते" इति कूटनीतिज्ञः टिप्पणीं कृतवान्।

मासेषु सावधानीपूर्वकं योजनाकृतं समन्वयितं च त्रिदिवसीयं शिखरसम्मेलनं ट्रम्पस्य विलम्बितप्रभावस्य मध्यं नाटो-सिद्धान्तेषु अमेरिकीप्रतिबद्धतायाः मित्रराष्ट्रेभ्यः आश्वासनार्थं बाइडेन्-कृते महत्त्वपूर्णः अवसरः प्रतिनिधियति। निर्धारितसङ्गतिषु उत्तर-अटलाण्टिक-परिषदः बैठकः, द्विपक्षीय-चर्चा, एकस्य नेतारस्य रात्रिभोजः च सन्ति, यत्र बाइडेन्-सहितं ब्लिन्केन्, रक्षासचिवः लॉयड्-ऑस्टिन् इत्यादयः शीर्ष-अधिकारिणः भविष्यन्ति इति सीएनएन-अनुसारम्।

यद्यपि कूटनीतिज्ञाः शिखरसम्मेलनस्य समये बाइडेनस्य प्रमुखस्य दुष्पदस्य असम्भावनां स्वीकुर्वन्ति तथापि तस्य वादविवादस्य प्रदर्शनं सारभूतविमर्शान् आच्छादयितुं शक्नोति इति चिन्ता वर्तते, येन तस्य प्रभावीरूपेण नेतृत्वस्य क्षमतायाः विषये संशयः प्रवर्तन्ते।

"यदि अन्यत् स्पष्टं असफलता भवति तर्हि एतत् 'संकटस्य मनोदशां' पोषयिष्यति" इति एकः यूरोपीयराजनयिकः चेतवति स्म, गठबन्धनस्य अन्तः व्यापकचिन्ताः प्रतिबिम्बयन्

मित्रराष्ट्राणि बाइडेनस्य वादविवादप्रदर्शनस्य विषये निजीरूपेण चर्चां कर्तुं शक्नुवन्ति इति अपेक्षायाः अभावेऽपि औपचारिककार्यवाहीकाले अस्मिन् विषये प्रत्यक्षसङ्घर्षस्य सम्भावना नास्ति। परन्तु अमेरिकीराष्ट्रपतिनिर्वाचनस्य पूर्वं चर्चासु अस्य वादविवादस्य प्रभावः व्याप्तः भविष्यति, येन बाइडेनस्य नेतृत्वस्य धारणा आन्तरिकविदेशयोः प्रभावः भविष्यति इति अपेक्षा अस्ति।

बाइडेनस्य वादविवादप्रदर्शनस्य चिन्ताभिः शिखरसम्मेलनस्य सम्भाव्यछायाकरणस्य विषये पृच्छानां प्रतिक्रियारूपेण व्हाइट हाउसः अमेरिकी-अधिकारिणः च शिखरसम्मेलनस्य सारभूतकार्यक्रमं प्रति ध्यानं पुनः निर्दिशितुं प्रयतन्ते। व्हाइट हाउसस्य प्रेससचिवः करिन् जीन्-पियर् इत्यनेन शिखरसम्मेलनस्य ऐतिहासिकमहत्त्वे बलं दत्तम्, बाइडेनस्य नेतृत्वे वैश्विकसुरक्षायां एकतायां च नाटो-सङ्घस्य भूमिकां प्रकाशितवती।

"आगामिसप्ताहे वाशिङ्गटन-नगरे नाटो-संस्थायाः स्थापनायाः ७५ वर्षाणि यावत् ऐतिहासिकं शिखरसम्मेलनं भवति" इति जीन्-पियरे अवदत्, "७५ वर्षाणि यावत् नाटो-संस्थायाः अस्मान् विश्वं च सुरक्षितं कृतम् । राष्ट्रपतिना नेतृत्वे च अस्माकं गठबन्धनं पूर्वस्मात् अपि अधिकं बलिष्ठं, बृहत्तरं, अधिकं एकीकृतम् अस्ति" इति सीएनएन-पत्रिकायाः ​​समाचारः।