मुम्बई, इक्विटी बेन्चमार्क सूचकाङ्काः सेन्सेक्सः, निफ्टी च बुधवासरे चतुर्थं क्रमशः सत्रं यावत् अधिकं टिकं कृतवन्तः, वैश्विकइक्विटीषु सकारात्मकप्रवृत्तेः मध्यं धातु-वस्तूनाम् स्टॉक्-क्रयणेन सहायतां प्राप्तवन्तः।

तथापि दूरसंचार, आईटी, टेक् काउण्टर् इत्येतयोः उपरि तीव्रविक्रयदबावः th upside cappped इति व्यापारिणः अवदन्।

३० शेयर्स् युक्तः बीएसई सेन्सेक्सः ११४.४९ अंकाः अथवा ०.१६ प्रतिशतं वर्धित्वा ७३,८५२.९४ अंकं प्राप्तवान् । दिने ३८३.१६ अंकाः अथवा ०.५१ प्रतिशतं टी ७४,१२१.६१ इति कूर्दितवान् ।

एनएसई निफ्टी ३४.४० अंकं अथवा ०.१५ प्रतिशतं उन्नतिं कृत्वा २२,४०२.४० अंकं प्राप्तवान् ।

सूचकाङ्काः सेसिओ इत्यस्य fag-end प्रति किञ्चित् विक्रयदबावं दृष्टवन्तः येन केचन प्रारम्भिकाः लाभाः मेटिताः।

सेन्सेक्स-टोकरीतः जेएसडब्ल्यू स्टील, टाटा स्टील, पावर ग्रिड्, कोटकमहिन्द्राबैङ्क अल्ट्राटेक् सीमेण्ट्, एनटीपीसी, बजाज फाइनेन्स् च प्रमुखाः लाभाः अभवन् ।

टाटा कन्सल्टेंसी सर्विसेज, टेक् महिन्द्रा, मारुति, रिलायन्स इण्डस्ट्रीज, टीटा च पश्चात्तापं कृतवन्तः ।

एशियायाः विपण्येषु सियोल्, टोक्यो, शाङ्घाई, हाङ्गकाङ्ग च सकारात्मकक्षेत्रे निवसन्ति स्म ।

यूरोपीयविपणयः अधिकतया लाभेन सह व्यापारं कुर्वन्ति स्म । वालस्ट्रीट् लाभेन सह समाप्तः o मंगलवासरे।

वैश्विकतैलस्य मानदण्डः ब्रेण्ट् कच्चा तेलः ०.३५ प्रतिशतं न्यूनः भूत्वा ८८.११ अमेरिकीडॉलर् प्रति बैरल् अभवत् ।

विदेशीयसंस्थागतनिवेशकाः (एफआईआई) मंगलवासरे ३०४४.५ कोटिरूप्यकाणां इक्विटीं अवतारितवन्तः इति विनिमयदत्तांशैः उक्तम्।

बीएसई बेन्चमार्कः ८९.८३ अंकैः अथवा ०.१२ प्रतिशतं अधिकं ७३,७३८.४५ o मंगलवासरे समाप्तः। प्रारम्भिकलाभानां अधिकांशं च्छेद्य एनएसई निफ्टी ३१.६० अंकं o ०.१४ प्रतिशतं अधिकं २२,३६८ अंकं प्राप्तवान् ।