नवीदिल्ली, वारी एनर्जीज इत्यनेन मंगलवासरे उक्तं यत् सौरपीवी परियोजनायाः कृते जेन्सोल् इन्जिनियरिङ्ग् इत्यस्मै ६८ मेगावाट् सौरमॉड्यूल् आपूर्तिः कृता अस्ति।

आदेशस्य भागरूपेण वरी इत्यनेन गेन्सोल् इत्यस्मै द्वि-मुख-मॉड्यूल्-आपूर्तिः कृता – येषां शुल्कं उभयतः कर्तुं शक्यते इति वक्तव्ये उक्तम् ।

हितेशः अवदत् यत्, “देशस्य हरितभविष्यस्य दृष्टिः प्राप्तुं MAHAGENCO (solar PV project) इत्यादीनि परियोजनानि महत्त्वपूर्णानि सन्ति। एषा उपक्रमः न केवलं कार्बन-उत्सर्जनस्य न्यूनीकरणं करिष्यति अपितु आर्थिकवृद्धिं वर्धयिष्यति, नवीकरणीय ऊर्जाक्षेत्रं च वर्धयिष्यति इति अपेक्षा अस्ति । रोजगारस्य अवसरानां निर्माणे अपि साहाय्यं करिष्यति।" इति वरी एनर्जीजस्य अध्यक्षः प्रबन्धनिदेशकः च चिमनलालदोशी अवदत्।

वारी एनर्जीज भारतस्य सौर-पीवी-मॉड्यूल्-निर्मातृषु बृहत्तमेषु अन्यतमम् अस्ति ।