नवीदिल्ली, वेल्सपुन् वन इत्यनेन स्वस्य द्वितीयकोषस्य कृते निवेशकानां कृते २२७५ कोटिरूप्यकाणि संग्रहितानि, तस्य राजधानी गोदामसम्पत्त्याः विकासाय उपयुज्यते।

एकीकृतनिधिविकासप्रबन्धनमञ्चः वेल्सपुन् वन इत्यनेन सोमवासरे सहनिवेशप्रतिबद्धता सहितं कुलम् २२७५ कोटिरूप्यकाणां द्वितीयकोषस्य सफलसमापनस्य घोषणा कृता।

अस्मिन् अन्तरिक्षे एतत् बृहत्तमं घरेलुधनसङ्ग्रहं भवति इति कम्पनी दावान् अकरोत् ।

राजधानी प्रायः ८०० सीमितसाझेदारानाम् (LPs) अथवा निवेशकानां विविधपूलात् प्राप्ता आसीत्, यत्र उच्चशुद्ध-सम्पत्त्याः अति-उच्च-शुद्ध-सम्पत्त्याः च व्यक्तिः, पारिवारिककार्यालयाः, निगमाः, घरेलुसंस्थाः च सन्ति

वेल्सपन् वनस्य द्वितीयः कोषः पूर्वमेव चतुर्णां निवेशानां मध्ये स्वस्य निवेशयोग्यपुञ्जस्य प्रायः ४० प्रतिशतं प्रतिबद्धवान् अस्ति । आगामिषु ३-४ त्रैमासिकेषु अवशिष्टराजधानी प्रतिबद्धा भविष्यति इति अपेक्षा अस्ति ।

एतेन वेल्सपन् वनस्य विद्यमानस्य एककोटिवर्गफीट्-विभागस्य ८ मिलियन-वर्गफीट्-परिमितं योजितं भविष्यति, येन तेषां समुच्चय-विभागः प्रायः १८ मिलियन-वर्गफीट्-पर्यन्तं भवति, यत्र कुल-परियोजना-व्ययः प्रायः १ अरब-डॉलर्-रूप्यकाणां भवति

वेल्सपन् वनस्य कोषः २ कृते ध्यानं नवयुगस्य गोदामसम्पत्तौ अस्ति, यथा नगरीयवितरणकेन्द्राणि, शीतशृङ्खला, कृषिरसदः, बन्दरगाह-विमानस्थानक-आधारित-रसदः च इति वक्तव्ये उक्तम्।

वेल्सपुन् वर्ल्ड इत्यस्य अध्यक्षः बालकृशन गोएन्का इत्यनेन उक्तं यत्, "महत्त्वपूर्ण-रसद-अन्तर्निर्मित-संरचनानां उन्नतिं कर्तुं अस्माकं प्रतिबद्धता भारतस्य सामरिक-उद्देश्येन सह सम्यक् सङ्गता अस्ति यत् रसद-व्ययस्य १४ प्रतिशतात् ८ प्रतिशतं यावत् न्यूनीकरणं भवति, येन अस्माकं उद्योगानां वैश्विकप्रतिस्पर्धा वर्धते।

आवश्यकमूलसंरचनासु निवेशं कृत्वा सः अवदत् यत् कोषस्य उद्देश्यं रसदसञ्चालनं सुव्यवस्थितं कर्तुं औद्योगिकवृद्धिं च उत्तेजितुं वर्तते।

वेल्सपन् वनस्य प्रबन्धनिदेशकः अंशुलसिंघलः अवदत् यत्, "नवयुगस्य गोदामसम्पत्त्याः अन्वेषणं कर्तुं प्रवृत्तः वेल्सपन् वन इत्यत्र अस्माकं कृते रोमाञ्चकारीयात्रायाः प्रतिनिधित्वं करोति। अस्माकं प्रगतिः उल्लेखनीयः अस्ति, यतः अस्माभिः सफलतया एकं सुपूञ्जीकृतं मञ्चं स्थापितं यत् एकं प्राप्तुं सज्जम् अस्ति १ अरब अमेरिकीडॉलर् अधिकस्य एयूएम।"

वेल्सपुन् वन इत्यनेन प्रथमे कोषे ५०० कोटिरूप्यकाणि संग्रहितानि आसन् ।

अद्यपर्यन्तं वेल्सपन् वनस्य प्रथमः कोषः षड्निवेशैः सह पूर्णतया प्रतिबद्धः अस्ति, यत् पञ्चसु नगरेषु ३०० एकरभूमौ ७२ लक्षवर्गफीट् विकासक्षमताम् एकत्रितम् अस्ति

सम्प्रति अस्य प्रायः ५० प्रतिशतं पूर्वमेव वितरणं भवति, शेषं ५० प्रतिशतं आगामिषु ४-६ त्रैमासिकेषु वितरणं निर्धारितम् अस्ति ।

अस्मिन् विभागे टाटा क्रोमा, दिल्लीवेरी, एफएम लॉजिस्टिक्स्, एशियन पेंट्स्, इकोम् एक्स्प्रेस् इत्यादयः ग्राहकाः सन्ति ।

वेल्सपन् वन ५ अरब अमेरिकीडॉलर् मूल्यस्य वैश्विकसमूहस्य वेल्सपन् वर्ल्ड इत्यस्य गोदाममञ्चः अस्ति, यत् भारतस्य द्रुततरं वर्धमानं बहुराष्ट्रीयकम्पनीषु अन्यतमम् अस्ति, यस्य नेतृत्वस्थानं लाइनपाइप्स्, गृहवस्त्रं, आधारभूतसंरचना, उन्नतवस्त्रं, तलसमाधानं च अस्ति