नवीदिल्ली- खननविशालकम्पनी वेदान्त लिमिटेड् इत्यनेन बुधवासरे जूनमासस्य त्रैमासिके एल्युमिनियमस्य, जस्तास्य, लौहधातुस्य, इस्पातस्य च उत्पादनस्य वृद्धिः अभवत्।

परन्तु विदेशेषु खनितधातुः, तैल-गैस-उत्पादनं च अस्मिन् त्रैमासिके न्यूनीकृतम् ।

वेदान्तः बीएसई इत्यस्मै दाखिले उक्तवान् यत् प्रथमत्रिमासे एल्युमिनियमस्य उत्पादनं पूर्ववर्षस्य अपेक्षया ३ प्रतिशतं वर्धमानं ५,९६,००० टनपर्यन्तं जातम्।

जिंक इण्डिया इत्यस्मिन् विक्रयणीयधातुस्य उत्पादनं २,६०,००० टनतः २,६२,००० टनपर्यन्तं वर्धितम् ।

यदा जिङ्क् इन्टरनेशनल् इत्यत्र खनितधातुस्य उत्पादनं Q1FY24 इत्यस्मिन् 68,000 टनतः अधिकं 38,000 टनपर्यन्तं न्यूनीकृतम्।

इदानीं तैलस्य गैसस्य च उत्पादनं त्रैमासिकस्य कालखण्डे १७ प्रतिशतं न्यूनीकृत्य ११२,४०० औसतदैनिकसञ्चालितउत्पादनं (boepd) अभवत्, यत् एकवर्षपूर्वं १३४,९०० boepd आसीत्

वर्षपूर्वकाले १२ लक्षटनं यावत् विपण्ययोग्यं लौहधातुनिर्माणं १३ लक्षटनं यावत् वर्धितम् ।

कुलविक्रयणीय इस्पातस्य उत्पादनं १० प्रतिशतं वर्धमानं ३,५६,००० टनं यावत् अभवत् तथा च विद्युत्विक्रयः १३ प्रतिशतं वर्धितः ४,७९१ मिलियन यूनिट् यावत् अभवत् यत् पूर्ववित्तवर्षस्य एप्रिल-जून-कालखण्डे ४,२५६ मिलियन यूनिट् आसीत्

वेदान्त लिमिटेड् वेदान्त रिसोर्सेस् लिमिटेड् इत्यस्य सहायककम्पनी अस्ति, यत् विश्वस्य प्रमुखेषु प्राकृतिकसंसाधनकम्पनीषु अन्यतमम् अस्ति यस्य परिचालनं भारते, दक्षिणाफ्रिका, नामिबिया, लाइबेरिया, संयुक्त अरब अमीरात, कोरिया, ताइवान तथा जापानदेशेषु भवति, तेलं तथा गैसम्, जस्ता च उत्पादयति, महत्त्वपूर्णं परिचालनं करोति सीसे इति । , रजतं, ताम्रं, लौहधातुम्, इस्पातं, निकेलं, एल्युमिनियमं, विद्युत् च।