कन्नूर/पलक्काड (केरल), राज्ये वामसर्वकारस्य विरुद्धं कन्नूर-पलाक्कड-जिल्हेषु मार्चं कृतवन्तः केरल-छात्रसङ्घस्य कार्यकर्तारः विकीर्णं कर्तुं बुधवासरे जल-तोपानां उपयोगेन महिला-आन्दोलनकारिणः मार्गे धकेलिताः च। कर्षितः।

छात्रकार्यकर्तारः उत्तरकेरलक्षेत्रस्य मालाबारस्य विद्यालयेषु प्लस्-वन-सीटानां कथितस्य अभावस्य विषयं उत्थापयन्ति स्म।

क्षेत्रस्य मलप्पुरम्-मण्डलस्य परप्पनङ्गडी-नगरे एकस्याः छात्रायाः ११ जून-दिनाङ्के आत्महत्यायाः अनन्तरं वाम-सर्वकारः आक्षेपस्य शिकारः अभवत्, यत् कथितं यत् सा अध्ययनं निरन्तरं कर्तुं प्लस्-वन (क्लास ११) इत्यत्र आसनं प्राप्स्यति वा इति चिन्ता अस्ति। अस्मिन् विषये आलोचनायाः सम्मुखीभवन्। , ९.

राज्ये विपक्षस्य काङ्ग्रेसस्य छात्रपक्षस्य केएसयू-सङ्घस्य अनेके कार्यकर्तारः कन्नूर्-नगरस्य जिला-संग्रहालयं प्रति गत्वा विद्यालयेषु अतिरिक्त-प्लस्-वन-बैच्-स्थापनस्य आग्रहं कृतवन्तः

यदा आन्दोलनकारिणः मुख्यमन्त्री पिनारायी विजयनस्य, सामान्यशिक्षामन्त्री वी सिवंकुट्टी च विरुद्धं नारा उद्धृत्य अग्रे गतवन्तः तदा पुलिसैः मार्गस्य मध्ये रज्जुं बद्ध्वा मार्गः अवरुद्धः ।यदा ते नारावादं निरन्तरं कुर्वन्ति स्म तथा च स्थानात् निर्गन्तुं न अस्वीकृतवन्तः तदा पुलिसैः जलस्य उपयोगः कृतः तोपं द्विवारं ।

आन्दोलनकारिणः बाधां लङ्घयितुं अपि पुलिसैः निरोधः कृतः।

केएसयू-कार्यकर्तृणां कानूनप्रवर्तकानां च मध्ये लघुसङ्घर्षाः अपि अभवन्, येन पश्चात् महिलासहिताः आन्दोलनकारिणः क्षेत्रात् बलात् निष्कासिताः । बहवः महिलाः आन्दोलनकारिणः पुलिसैः मार्गे कर्षिताः दृश्यन्ते ।

केएसयू-कर्मचारिणः आरोपं कृतवन्तः यत् पुलिसैः अपि तान् ताडितम्।

पलाक्कडमण्डले केएसयू-विरोधस्य समये अपि तनावपूर्णाः क्षणाः अभवन् ।

मालाबारक्षेत्रे विद्यालयेषु आसनानां कथिताभावस्य निवारणाय काङ्ग्रेसपक्षः केएसयू च अतिरिक्तप्लस्-वन-सीटानां आवंटनं कर्तुं आग्रहं कुर्वन्तौ आस्ताम्, केरल-सर्वकारेण प्लस्-वन-प्रवेशेषु संकटः नास्ति इति दावितम्।मन्त्री वी शिवंकुट्टी इत्यनेन दावितं यत् अस्मिन् क्षेत्रे प्लस्-वन-प्रवेशस्य समाप्तेः अनन्तरं प्रतिवर्षं सहस्राणि आसनानि रिक्तानि एव तिष्ठन्ति।

सः अपि दावान् अकरोत् यत्, प्रतिवर्षं अस्थायी अतिरिक्तसमूहानां अनुमतिः भवति यत् छात्राः अध्ययनं कर्तुम् इच्छन्ति विषयं चयनस्य अवसरं प्राप्नुवन्ति इति सुनिश्चितं भवति।