भारतं WTC 2023–25 अभियानं बाङ्गलादेशस्य विरुद्धं द्वयोः टेस्ट्-श्रृङ्खलायाः आरम्भं करोति, यत् गुरुवासरे चेन्नैनगरस्य M.A चिदम्बरम-क्रीडाङ्गणे आरभ्यते। एषा श्रृङ्खला चुनौतीपूर्णस्य सत्रस्य प्रथमा अस्ति यस्मिन् न्यूजीलैण्ड्-विरुद्धं गृहे त्रीणि अपि टेस्ट्-क्रीडाः, आस्ट्रेलिया-देशे पञ्च-क्रीडा-श्रृङ्खला च सन्ति ।

दक्षिण आफ्रिकाविरुद्धे श्रृङ्खलायां २०२४ तमस्य वर्षस्य जनवरीमासे अन्तिमवारं टेस्ट्-क्रीडां कृतवान् कोहली पुत्रस्य जन्मनः कारणेन तदनन्तरं इङ्ग्लैण्ड्-विरुद्धं रेड-बॉल-श्रृङ्खलां न त्यक्तवान् । तस्य अनुपस्थितौ कप्तानस्य रोहितशर्मा इत्यस्य नेतृत्वे भारतेन इङ्ग्लैण्ड्-विरुद्धं ४-१ इति स्कोरेन विजयः प्राप्तः ।

कोहली इत्यस्य पुनरागमनस्य विषये चिन्तयन् रैना महतीं अपेक्षां प्रकटितवती । "रोहितः विलक्षणः कप्तानः अस्ति तथा च सः तत् सिद्धवान् यदा भारतीयदलेन T2O विश्वकप-ट्रॉफी उत्थापितं। परन्तु विराट-कोहली-महोदयस्य रेड-बॉल-क्रिकेट्-क्रीडायां पुनरागमने एव ध्यानं भविष्यति। सः टेस्ट्-क्रीडासु प्रेम्णा पश्यति, तेभ्यः बहु आदरं च ददाति। अग्रणीः WTC -सङ्घं प्रति भारतं १० मेलनानि परितः क्रीडति तथा च मम विश्वासः अस्ति यत् विराट् अस्मिन् टेस्ट्-चक्रे नरकं रनस्य स्कोरं करिष्यति" इति रैना IANS -सञ्चारमाध्यमेन अवदत् ।

रैना अपि कोहली इत्यस्य दबावे लचीलतायाः उपरि बलं दत्तवान्, टी-२० विश्वकप-क्रीडायां तस्य हाले कृतं प्रदर्शनं अवलोक्य । “विराट् दबावेन वर्धते, अयं सम्पूर्णः टेस्ट्-ऋतुः तं क्रिया-केन्द्रे द्रक्ष्यति । बाङ्गलादेशे प्रबलाः गतिजः सन्ति, परन्तु कोहली हरिस रौफ इत्यादीनां गेन्दबाजानां विरुद्धं स्वस्य पराक्रमं प्रदर्शितवान् । आव्हानानि तं वर्धयन्ति, अहं च तस्य प्रकाशं अपेक्षयामि” इति रैना अपि अवदत् ।

नवक्रीडासु षट् विजयं प्राप्य सम्प्रति ६८.५२ प्रतिशतं रेटिंग् कृत्वा डब्ल्यूटीसी-स्थानस्य अग्रणीं भारतीयदलस्य लक्ष्यं स्वस्थानं दृढं कर्तुं वर्तते। ते अन्तिमयोः डब्ल्यूटीसी संस्करणयोः उपविजेतारूपेण समाप्तवन्तः, अन्तिमपक्षे न्यूजीलैण्ड्-ऑस्ट्रेलिया-देशयोः कृते पराजिताः । आगामिनि श्रृङ्खलायां सशक्तं प्रदर्शनं महत्त्वपूर्णं भविष्यति यतः तेषां सामना न्यूजीलैण्ड्-ऑस्ट्रेलिया-देशयोः सत्रस्य अनन्तरं भविष्यति ।

षट् टेस्ट्-क्रीडासु त्रीणि विजयानि कृत्वा डब्ल्यूटीसी-सारणीयां चतुर्थस्थाने उपविष्टः बाङ्गलादेशः स्वस्य स्थितिं सुधारयितुम्, शीर्ष-दलानां चुनौतीं च दातुं उत्सुकः भविष्यति