नवीदिल्ली, दिल्ली उच्चन्यायालयेन एकेन होमियोपैथिक औषधनिर्मातृणा यौनविकारस्य कृते स्वस्य औषधस्य विक्रयणस्य कृते th "Vigoura" चिह्नस्य उपयोगः स्थायिरूपेण निरुद्धः अस्ति।

न्यायालयस्य निर्णयः व्यापारचिह्नस्य उल्लङ्घनस्य मुकदमेन b Pfizer Products Inc.

व्यावसायिकसञ्चालनेषु समानतायाः, अतिव्याप्तेः च कारणात् द्वयोः नामयोः मध्ये भ्रमस्य "प्रबलसंभावना" अस्ति इति कथयन् न्यायमूर्तिः संजीव नारुला रेनोविजन निर्यात प्राइवेट् लिमिटेड् इत्यस्मै निर्देशं दत्तवान् यत् "विगौरा अथवा अन्यत् किमपि चिह्नं यत् फाइजरस्य "धोखापूर्वकं सदृशं" भवति, तस्य उपयोगं न कुर्वन्तु व्यापारचिह्न "वियाग्रा".

वादी लक्षरूप्यकाणां नाममात्रं क्षतिपूर्तिं प्राप्नुयात् इति अपि निर्णयं कृतवान्, यत् प्रतिवादीसंस्थायाः संयुक्तरूपेण अनेकरूपेण च वसूलनीयं भविष्यति।

"प्रतिवादी वा तेषां पक्षतः कार्यं कुर्वन् कोऽपि विक्रयणार्थं, विक्रयणं वा प्रस्तावः, विपणनं, विज्ञापनं वा अन्यथा 'VIGOURA' इति चिह्नस्य अथवा सम्बन्धे th वादीनां व्यापारचिह्नस्य 'VIAGRA' इत्यस्य धोखाधड़ीपूर्वकं सदृशं किमपि चिह्नं उपयुज्य स्थायिरूपेण नियन्त्रितः अस्ति any of their goods as would amoun to infringement or passing off of the वादीनां पंजीकृतचिह्नस्य 'VIAGRA'," th न्यायालयः बुधवासरे पारितस्य स्वस्य आदेशे अवदत्।

"वादीनां व्यापारचिह्नं 'VIAGRA' इरेक्टाइल डिसफंक्शन् औषधानां गोले स्वनाम्ना अत्यन्तं मान्यतां प्राप्नोति। तेषां चोकरनिर्माणे बहु निवेशः कृतः अस्ति तथा च तस्य सफलतायाः कारणात् 'VIAGRA' इत्यनेन राष्ट्रियवैश्विकप्रतिष्ठा प्राप्ता फलतः प्रतिवादीनां तदनन्तरं दत्तकग्रहणं कृतम् of the impugned mark with th knowledge of the plaintiff's existence warnts an award of damages in th plaintiff's favour," न्यायालयेन उक्तम्।

तया अवलोकितं यत् एतादृशी सामग्री अस्ति या सफलतया फाइजरस्य स्थितिं "वियाग्रा" व्यापारचिह्नस्य स्वामित्वं सिद्धवती तथा च भारते कम्पनीयाः सफलपञ्जीकरणं अत्र चिह्नस्य उपरि स्वस्य अनन्यस्वामित्वं अधिकं सिद्धं कृतवान्।

न्यायालयेन उक्तं यत् "विगौरा" "वियाग्रा" च उच्चस्तरीयं ध्वनिसादृश्यं प्रदर्शितवन्तौ यत् उपभोक्तृभ्यः भ्रान्तिं कर्तुं शक्नोति यत् पूर्वः "वियाग्रा" इत्यस्य निर्मातृभिः वा एकः प्रकारः वा समर्थितः वा इति।

अपि च, शब्दानां समग्रदीर्घता तेषां समाना अक्षरव्यवस्था च एकदृष्ट्या भ्रमं जनयितुं शक्नोति, विशेषतः तेषु वातावरणेषु यत्र उपभोक्तारः शीघ्रं निर्णयं कुर्वन्ति, यथा ऑनलाइन अन्वेषणं वा औषधालयक्रयणं वा इति न्यायाधीशः अजोडत्।

"एषः प्रारम्भिकः भ्रमः उपभोक्तुः समग्रजागरूकतायाः वा एलोपैथिक-होमियोपैथिक-उपचारयोः भेदस्य ज्ञानस्य परवाहं विना भवितुं शक्नोति। I एतादृशाः परिदृश्याः, यदा उपभोक्ता th प्रकारेषु उपचारस्य (एलोपैथिक-विरुद्धं होमियोपैथिक) मध्ये भेदं अवगन्तुं शक्नोति, तदा th रोगे सादृश्यम् चिकित्सां कर्तुं अभिप्रेतं तथा च नामानि वा व्यापारचिह्नानि वा द्वयोः उत्पादयोः मध्ये सम्बन्धं प्रेरयितुं शक्नुवन्ति, यत् प्रतीयमानसमर्थनानां वा वाचिकलेखानां वा अनुशंसानाम् आधारेण वा भवति" इति सः अवदत्।

"द्वयोः व्यापारचिह्नयोः मध्ये समानतां दृष्ट्वा तथा च उपयोगस्य वाणिज्यिकसञ्चालनस्य च th क्षेत्रे अतिव्याप्तिः, यथा उपरि स्पष्टीकृतम्, सामान्यजनस्य मध्ये भ्रमस्य stron सम्भावना अस्ति। एवं न्यायालयः वादीनां पक्षे thi मुद्दे उत्तरं ददाति तथा प्रतिवादीनां विरुद्धं, एतत् धारयन् यत् th प्रतिवादीनां 'VIGOURA' चिह्नं व्यापारचिह्नकानूनस्य धारा 29(1) तथा 29(2)(b) इत्यस्य अन्तर्गतं वादीनां पंजीकृतस्य 'VIAGRA' mar इत्यस्य उल्लङ्घनं करोति," न्यायालयेन निष्कर्षः कृतः