मुम्बई, इक्विटी बेन्चमार्क सूचकाङ्केषु बुधवासरे प्रारम्भिकव्यापारे नूतनविक्रम उच्चस्तरं प्राप्त्वा दुर्बलवैश्विकबाजारप्रवृत्तिषु न्यूनता अभवत्।

३०-शेयर-युक्तः बीएसई सेन्सेक्सः १२९.७२ अंकैः आरोह्य उद्घाटनव्यापारे ८०,४८१.३६ इति नूतनं सर्वकालिकं उच्चतमं स्तरं प्राप्तवान् । परन्तु, शीघ्रमेव बेन्चमार्कः निवृत्तः भूत्वा २०७.४७ अंकैः न्यूनः भूत्वा ८०,१४४.१७ यावत् अभवत् ।

एनएसई निफ्टी अपि उद्घाटनसौदानां मध्ये २४,४६१.०५ इति नूतनजीवनस्य उच्चतमं स्तरं प्राप्तवान् परन्तु सर्वाणि लाभाः समीकृत्य ४९.६ अंकाः २४,३८३.६० इत्येव यावत् डुबकी मारितवन्तः।

सेन्सेक्स-पैक् मध्ये महिन्द्रा एण्ड् महिन्द्रा, जेएसडब्ल्यू स्टील, कोटक महिन्द्राबैङ्कः, एक्सिसबैङ्कः, स्टेट्बैङ्क् आफ् इण्डिया, आईसीआईसीआईबैङ्कः च सर्वाधिकं पश्चात्तापं कृतवन्तः ।

विजेतृषु मारुति, अदानी पोर्ट्स्, एनटीपीसी, भारती एयरटेल् च आसीत् ।

एशियायाः विपण्येषु सियोल्, टोक्यो, शाङ्घाई च देशेषु न्यूनानि उद्धरणं प्राप्नुवन्ति स्म, हाङ्गकाङ्ग-नगरस्य व्यापारः अधिकः आसीत् ।

अमेरिकीविपणयः मंगलवासरे मिश्रितरूपेण समाप्ताः।

वैश्विकतैलस्य मानदण्डः ब्रेण्ट् कच्चा तेलस्य मूल्यं ०.२४ प्रतिशतं न्यूनीकृत्य ८४.४६ अमेरिकीडॉलर् प्रति बैरल् अभवत् ।

विदेशीयसंस्थागतनिवेशकाः (एफआईआई) मंगलवासरे ३१४.४६ कोटिरूप्यकाणां इक्विटी क्रीतवन्तः इति विनिमयदत्तांशैः उक्तम्।

बीएसई-मापदण्डः ३९१.२६ अंकाः अथवा ०.४९ प्रतिशतं वर्धितः भूत्वा मंगलवासरे ८०,३५१.६४ इति नूतनसमाप्तिशिखरे निवसति।

एनएसई निफ्टी ११२.६५ अंकैः अथवा ०.४६ प्रतिशतं वर्धित्वा २४,४३३.२० यावत् अभवत् -- तस्य अभिलेखः समाप्तः उच्चतमः ।