नवीदिल्ली, भाजपानेतारः कार्यकर्तारः च शुक्रवासरे दिल्लीसचिवालयस्य समीपे नगरे विद्युत्मूल्यवृद्धेः विषये आपसर्वकारस्य विरुद्धं विरोधं कृतवन्तः।

आन्दोलनकारिणः सम्बोधयन् दिल्लीभाजपा अध्यक्षः वीरेन्द्रसचदेवः अवदत् यत् केजरीवालसर्वकारेण राजनैतिकलाभाय विद्युत्क्रयणस्य प्रति इकाईव्ययस्य स्पर्शं विना विद्युत्क्रयणसमायोजनशुल्कं (पीपीएसी) वर्धितम्।

सः दावान् अकरोत् यत् मुख्यमन्त्री अरविन्द केजरीवालः एव पीपीएसी-पक्षं दिल्लीनगरं आनयत् । २०१५ तमे वर्षे पीपीएसी केवलं १.७ प्रतिशतं आसीत्, अधुना ४६ प्रतिशतं यावत् गतं इति सः अवदत्।

पीपीएसी डिस्कोम् इत्यनेन कृते विद्युत्क्रयणव्ययस्य उतार-चढावस्य आच्छादनार्थं अतिरिक्तशुल्कम् अस्ति ।

आन्दोलनकारिणः आईटीओ-स्थले शहीदी-उद्यानात् दिल्ली-सचिवालयं प्रति गन्तुं प्रयत्नं कृतवन्तः परन्तु पुलिसैः तेषां रोधः कृतः । सचदेवसहिताः केचन आन्दोलनकारिणः पुलिस-अवरोधं अतिक्रमितुं प्रयतमानानां निरुद्धाः आसन् ।

पूर्वं विद्युत्शुल्कवृद्धेः विषये भाजपा अफवाः प्रसारयति इति विद्युत्मन्त्री अतिशी आरोपितवान् आसीत् ।