मुम्बई, भारतस्य विदेशीयसंरक्षणं ४.८३७ अरब डॉलरं कूर्दित्वा ३१ मे दिनाङ्के समाप्तसप्ताहस्य कृते ६५१.५१ अरब डॉलरस्य नूतनं सर्वकालिकं उच्चतमं स्तरं प्राप्तवान् इति भारतस्य रिजर्वबैङ्केन शुक्रवासरे उक्तम्।

पूर्वस्मिन् प्रतिवेदनसप्ताहे समग्ररूपेण भण्डारः २.०२७ अरब डॉलरं न्यूनीकृत्य ६४६.६७३ अब्ज डॉलरं यावत् अभवत् ।

द्विमासिकनीतिसमीक्षायाः घोषणां कुर्वन् आरबीआयस्य राज्यपालः शक्तिकान्तदासः स्ववक्तव्ये अवदत् यत्, नूतनं माइलस्टोन् स्पृशन् भारतस्य विदेशीयविनिमयभण्डारः मे ३१ दिनाङ्कपर्यन्तं ६५१.५ अरब डॉलरस्य ऐतिहासिकं उच्चतमं स्तरं प्राप्तवान्।

बाह्यक्षेत्रे कस्यापि उपद्रवस्य विरुद्धं महत्त्वपूर्णं रक्षकं किट्टी कृते पूर्वं उच्चं मे १० दिनाङ्के ६४८.८७ अरब डॉलर आसीत् ।

३१ मे दिनाङ्के समाप्तसप्ताहस्य कृते भण्डारस्य प्रमुखः घटकः विदेशीयमुद्रायाः सम्पत्तिः ५.०६५.५१ अब्ज डॉलरं वर्धित्वा ५७२.५६४ अरब डॉलरं यावत् अभवत् इति शुक्रवासरे प्रकाशितदत्तांशैः ज्ञातम्।

डॉलररूपेण व्यक्तेषु विदेशीयमुद्रासम्पत्तौ विदेशीयविनिमयभण्डारे धारितानां यूरो, पाउण्ड्, येन इत्यादीनां गैर-अमेरिकीय-एककानां मूल्याङ्कनस्य अथवा अवमूल्यनस्य प्रभावः अन्तर्भवति

सप्ताहे सुवर्णस्य भण्डारः २१२ मिलियन अमेरिकीडॉलर् न्यूनीकृत्य ५६.५०१ अब्ज डॉलरः अभवत् इति आरबीआइ-संस्थायाः कथनम् अस्ति ।

विशेष-आकर्षण-अधिकारः (SDRs) १७ मिलियन-डॉलर् न्यूनीकृत्य १८.११८ अरब-डॉलर्-रूप्यकाणि यावत् अभवत् इति एपेक्स-बैङ्केन उक्तम् ।

भारतस्य आईएमएफ-सङ्गठनेन सह रिजर्व-स्थानं प्रतिवेदनसप्ताहे १० लक्षं डॉलरं वर्धयित्वा ४.३२६ अब्ज डॉलरं यावत् अभवत् इति एपेक्स-बैङ्क-दत्तांशैः ज्ञातम् ।