मुम्बई, भारतस्य विदेशीयसंरक्षणं ५.१५८ अरब डॉलरं उच्छ्रित्वा ६५७.१५५ अब्ज डॉलरं यावत् अभवत् इति भारतस्य रिजर्वबैङ्केन शुक्रवासरे उक्तम्।

पूर्वसप्ताहद्वयं यावत् क्रमशः विदेशी मुद्रा किट्टी न्यूनीभूता आसीत्, जून २८ दिनाङ्के समाप्तसप्ताहस्य कृते १.७१३ अरब डॉलरं न्यूनीकृत्य ६५१.९९७ अरब डॉलरं यावत् अभवत् ।

अस्मिन् वर्षे जूनमासस्य ७ दिनाङ्कपर्यन्तं ६५५.८१७ अब्ज डॉलरस्य सर्वकालिकं उच्चतमं भण्डारं स्पृष्टवान् आसीत् ।

५ जुलै दिनाङ्के समाप्तस्य सप्ताहस्य कृते भण्डारस्य प्रमुखः घटकः विदेशीयमुद्रायाः सम्पत्तिः ४.२२८ अरब डॉलरं वर्धित्वा ५७७.११ अरब डॉलरं यावत् अभवत्, यथा शुक्रवासरे प्रकाशितस्य आँकडानुसारम्।

डॉलररूपेण व्यक्तेषु विदेशीयमुद्रासम्पत्तौ विदेशीयविनिमयभण्डारे धारितानां यूरो, पाउण्ड्, येन इत्यादीनां गैर-अमेरिकीय-एककानां मूल्याङ्कनस्य अथवा अवमूल्यनस्य प्रभावः अन्तर्भवति

सप्ताहे सुवर्णभण्डारः ९०४ मिलियन डॉलरं वर्धित्वा ५७.४३२ अब्ज डॉलरं यावत् अभवत् इति आरबीआइ-संस्थायाः सूचना अस्ति ।

विशेष-आकर्षण-अधिकारः २१ मिलियन-डॉलर्-अधिकं १८.०३६ बिलियन-डॉलर्-रूप्यकाणि यावत् अभवत् इति एपेक्स-बैङ्केन उक्तम् ।

भारतस्य IMF-सङ्गठनेन सह रिजर्व-स्थितिः रिपोर्टिंग्-सप्ताहे ४० लक्ष-डॉलर्-वृद्ध्या ४.५७८ अब्ज-डॉलर्-रूप्यकाणि यावत् अभवत् इति एपेक्स-बैङ्क-दत्तांशैः ज्ञातम् ।