“ईपीएफओ आदरणीयेन उच्चन्यायालयेन ओ कर्नाटकेन अद्यतनं निर्णयं स्वीकुर्वति। निर्णयः कर्मचारिणां भविष्यनिधियोजनायाः अनुच्छेद 83, 195 तथा कर्मचारीपेंशन योजना, 1995 इत्यस्य अनुच्छेद 43A इत्यत्र उल्लिखितानां अन्तर्राष्ट्रीयकार्यकर्तृणां कृते विशिष्टप्रावधानानाम् सम्बद्धः अस्ति, ये संविधानस्य अनुच्छेद 14 इत्यनेन सह असङ्गताः इति गणिताः आसन्। ईपीएफओ अस्य निर्णयस्य प्रतिक्रियारूपेण कार्यपद्धतेः सक्रियरूपेण मूल्याङ्कनं कुर्वन् अस्ति” इति ईपीएफओ आधिकारिकवक्तव्ये उक्तवान्।



भारते सम्प्रति २१ देशैः सह सामाजिकसुरक्षासम्झौताः सन्ति । एते सम्झौताः परस्परं पारस्परिकरूपेण एतेषां राष्ट्रानां कर्मचारिणां कृते निरन्तरं सामाजिकसुरक्षाकवरेजं सुनिश्चितयन्ति। यदा एतेषां देशानाम् नागरिकाः परस्परं प्रदेशेषु रोजगारं गृह्णन्ति तदा तेषां सामाजिकसुरक्षाकवरेजः अबाधितः एव तिष्ठति इति ईपीएफओ स्पष्टीकरोति।



एतेषां सम्झौतानां उद्देश्यं अन्तर्राष्ट्रीयरोजगारस्य समये कर्मचारिणां अबाधितसामाजिकसुरक्षाकवरेजस्य गारण्टीं दातुं भवति। अन्तर्राष्ट्रीयगतिशीलतां प्रवर्धयितुं जनसांख्यिकीयलाभांशस्य लाभाय च एते सम्झौताः भारतस्य कृते अतीव महत्त्वपूर्णाः सन्ति। एतादृशानां सामाजिकसुरक्षासम्झौतानां कृते ईपीएफओ भारते परिचालनसंस्थारूपेण कार्यं करोति इति वक्तव्ये उक्तम्।