निवेशे इक्विटी-ऋणस्य समानविभाजनं भवति, प्रत्येकं 40 मिलियन-डॉलर्-परिमितं योगदानं ददाति, यत् उत्तर-चापस्य स्केलेबल-स्थायि-व्यापार-प्रतिरूपे भारतस्य च विस्तारित-ऋण-बाजारे IFC-विश्वासं प्रदर्शयति इति कम्पनी-संस्थायाः कथनम् अस्ति

"निवेशः IFC अन्येन बहुपक्षीयैः सह दीर्घकालीनसम्बन्धस्य आरम्भं करोति ये भारतकथायां विश्वासं कुर्वन्ति तथा च उत्तरचापः वित्तीयसमावेशद्वारा भारतस्य विकासकथायां महत्त्वपूर्णां भूमिकां निर्वहति" इति उत्तरचापस्य एमडी तथा मुख्यकार्यकारी आशीषमेहरोत्रा , इति विज्ञप्तौ उक्तम् ।

कम्पनी इत्यनेन उक्तं यत् IFC इत्यस्मात् नूतनं वित्तपोषणं उत्तरार्कस्य अन्त्यग्राहकपर्यन्तं विस्तारस्य समर्थनं करिष्यति, यत् स्वस्य केन्द्रितक्षेत्रेषु ग्राहकानाम् ऋणपरिवेषणं सुधारयितुम् सामाजिकप्रभावं पोषयिष्यति।

"उत्तरचापेन सह अस्माकं साझेदारी अस्माकं रणनीतेः प्रमुखः घटकः अस्ति यत् निजीक्षेत्रस्य विशेषज्ञतां वित्तं च सदुपयोगं कृत्वा कोटिकोटि एमएसएमई-मध्य-बाजार-कम्पनीषु अभिनव-उत्पादानाम् माध्यमेन प्राप्तुं शक्नुमः," इति आईएफसी-इण्डी-देशस्य प्रमुखा वेण्डी वर्नर् अवदत्

30 सितम्बर, 2023 यावत्, उत्तरी आर्क इत्यनेन स्वस्य प्रौद्योगिकीमञ्चस्य माध्यमेन ऋणस्य 1. खरबरूप्यकाणां वित्तपोषणस्य सुविधा कृता अस्ति, यस्य उपयोगेन विशालदत्तांशभण्डारतः डोमेनविशेषज्ञतायाः च आँकडानां अन्वेषणं भवति, यत् वित्तीयपारिस्थितिकीतन्त्रे स्वस्य भूमिकां रेखांकयति।