नवीदिल्ली, दिल्ली-एनसीआर तथा मुम्बईमहानगरक्षेत्रे (एमएमआर) औसतगृहमूल्यानि विगतपञ्चवर्षेषु प्रायः ५० प्रतिशतं वर्धितानि, यत् अधिका माङ्गल्याः कारणात् इति अनारोक् इत्यस्य सूचना अस्ति।

रियल एस्टेट् सल्लाहकारस्य अनारोक् इत्यस्य आँकडानां अनुसारं दिल्ली-एनसीआर इत्यस्मिन् आवासीयसम्पत्त्याः औसतदरः २०१९ तमस्य वर्षस्य समानकालस्य ४,५६५ रुप्यकाणां प्रतिवर्गफुटं यावत् आसीत्, तस्मात् २०२४ जनवरी-जून-मासेषु ४९ प्रतिशतं वर्धित्वा ६,८०० रुप्यकाणि प्रतिवर्गफुटं यावत् अभवत्

तथैव एमएमआर-मध्ये समीक्षाधीनकाले १०,६१० रुप्यकाणां प्रतिवर्गफीट्-रूप्यकाणां मध्ये औसत-आवास-मूल्यानि ४८ प्रतिशतं वर्धयित्वा १५,६५० रुप्यकाणि प्रतिवर्गफीट्-रूप्यकाणि अभवन्

अनारोक् इत्यनेन मूल्यवृद्धेः कारणं निर्माणव्ययस्य तीव्रवृद्धिः, स्वस्थविक्रयः च इति उक्तम् ।

उभयप्रदेशेषु मूल्यानि २०१६ तमस्य वर्षस्य अन्ते २०१९ पर्यन्तं यथास्थितिं निर्वाहितवन्तः इति तया सूचितम् ।

"कोविड्-१९ महामारी एतयोः आवासीयविपण्ययोः कृते वरदानं जातम्, येन माङ्गलिका नूतनासु ऊर्ध्वतासु उच्छ्रितवती। प्रारम्भे विकासकाः प्रस्तावैः, निःशुल्कप्रदानैः च विक्रयं प्रेरितवन्तः, परन्तु उत्तरदिशि गच्छन्त्याः माङ्गल्याः क्रमेण औसतमूल्यानि वर्धितवन्तः" इति अनारोक् अवदत्।

सूचीबद्धा रियल्टी फर्म TARC Ltd MD and CEO Amar Sarin इत्यनेन उक्तं यत्, "विगतपञ्चवर्षेषु एनसीआरक्षेत्रे आवासमूल्यानां प्रमुखवृद्धिः आधारभूतसंरचनात्मकविकासैः, वर्धितैः संपर्कैः च चालितां सुदृढमागधां प्रतिबिम्बयति। एषा प्रवृत्तिः क्षेत्रस्य स्थायिवृद्धेः क्षमतां रेखांकयति तथा च निवेशस्य अवसराः" इति ।

गुरुग्राम-आधारित-प्रॉपर्टी-ब्रोकरेज-संस्थायाः वी.एस.

एनसीआरस्य प्रमुख आर्थिककेन्द्रत्वेन स्थितिः दिल्ली-एनसीआर सम्पत्तिविपण्ये निवेशकान् अपि आकर्षयति इति झाः अजोडत्।

रॉयल ग्रीन रियल्टी इत्यस्य प्रबन्धनिदेशकः यशङ्क वासनः अवदत् यत् दिल्ली-एनसीआर इत्यत्र आवासमूल्यानां उदयः उच्चमागधा, उन्नतसंपर्कः, आधारभूतसंरचनाविकासः, सामरिकनगरनियोजनं च अस्ति।

सः अवदत् यत् बहादुरगढसहिताः दिल्ली-एनसीआर-नगरस्य परितः च सर्वेषु प्रमुखस्थानेषु आवासमूल्यानां तीव्रवृद्धिः अभवत् ।

वासनः अवदत् यत् दिल्ली-एनसीआर-नगरेषु तथा तत्समीपस्थेषु नगरेषु सम्पत्तिमूल्यानां अस्य वृद्धेः प्रमुखकारणेषु मार्गसंरचनानां विकासः अन्यतमः अस्ति।