नवीदिल्ली, आगामिबजटस्य पूर्वं गुरुवासरे प्रधानमन्त्रिणा नरेन्द्रमोदी इत्यनेन सह समागमे प्रख्याताः अर्थशास्त्रज्ञाः आर्थिकवृद्धेः त्वरिततायै, आधारभूतसंरचनानां सुधारणाय च पदानि स्वीकुर्वन्तु इति सर्वकारेण आग्रहं कृतवन्तः इति सूत्रेषु उक्तम्।

मोदी ३.० सर्वकारस्य प्रथमबजटस्य विषये अर्थशास्त्रज्ञानाम् विचारान् सुझावान् च प्राप्तुं गुरुवासरे नीतिआयोगेन एषा सभा आयोजिता।

अद्य पूर्वं प्रख्यातैः अर्थशास्त्रज्ञैः सह संवादं कृत्वा विकासस्य अग्रे गमनसम्बद्धेषु विषयेषु तेषां अन्वेषणात्मकाः विचाराः श्रुताः इति मोदी एक्स इत्यत्र एकस्मिन् पोस्ट् मध्ये अवदत्।

केन्द्रीयवित्तमन्त्री निर्मला सीतारमणः २०२४-२५ तमस्य वर्षस्य बजटं २३ जुलै दिनाङ्के लोकसभायां प्रस्तुतुं निश्चिता अस्ति।

अर्थशास्त्रज्ञानाम् क्षेत्रीयविशेषज्ञानाञ्च अतिरिक्तं नीतिआयोगस्य उपाध्यक्षः सुमन बेरी इत्यादयः सदस्याः अपि सभायां उपस्थिताः आसन्।

बैठके वित्तमन्त्री सीतारमण, योजनामन्त्री राव इन्दरजीतसिंह, मुख्य आर्थिकसल्लाहकार वी अनन्त नागेश्वरन तथा अर्थशास्त्री सुरजीत भल्ला तथा अशोक गुलाटी तथा दिग्गज बैंकर के वी कामथ आदि उपस्थित थे।

२०२४-२५ तमस्य वर्षस्य बजटं मोदी ३.०-सर्वकारस्य प्रथमं प्रमुखं आर्थिकदस्तावेजं भविष्यति, यत् अन्येषु विषयेषु २०४७ तमवर्षपर्यन्तं भारतं विकसितराष्ट्रं कर्तुं मार्गचित्रं स्थापयितुं शक्नोति।आर्थिकवृद्धेः त्वरिततायै सुझावः अपि दत्तः,... कृषि उत्पादकतायां सुधारं कुर्वन्ति इति सूत्राणि अवदन्। सूत्रानुसारं नितिआयोगेन निर्मितस्य विक्षितभारत @2047 दस्तावेजस्य विषये अपि चर्चाः कृताः।

राष्ट्रपतिः द्रौपदी मुर्मू इत्यनेन गतमासे संसदस्य संयुक्तसभायां सम्बोधनेन सूचितं आसीत् यत् सुधारस्य गतिं त्वरयितुं सर्वकारः ऐतिहासिकपदार्थैः बहिः आगमिष्यति इति।

सा अपि अवदत् यत् बजटं सर्वकारस्य दूरगामीनीतीनां भविष्यदृष्टेः च प्रभावी दस्तावेजं भविष्यति।

सीतारमणः आगामिनि बजटस्य विषये अर्थशास्त्रज्ञाः, भारतीयोद्योगस्य कप्तानाः च सहितैः विविधैः हितधारकैः सह पूर्वमेव चर्चां कृतवन्तः।

उपभोगं वर्धयितुं सामान्यजनस्य कर-राहतं दातुं महङ्गानि नियन्त्रयितुं आर्थिकवृद्धिं त्वरितुं च पदानि स्वीकुर्वन्तु इति अनेके विशेषज्ञाः सर्वकारेण आग्रहं कृतवन्तः।

२०२३-२४ तमे वर्षे अर्थव्यवस्थायां ८.२ प्रतिशतं वृद्धिः अभवत् ।

ततः पूर्वं फरवरीमासे सीतारमणः लोकसभानिर्वाचनं दृष्ट्वा २०२४-२५ तमस्य वर्षस्य अन्तरिमबजटं प्रस्तुतवान् ।