नवीदिल्ली, केन्द्रीयपर्यावरणमन्त्री भूपेन्द्रयादवः मंगलवासरे अवदत् यत् विकासशीलदेशेभ्यः २०३० तमवर्षपर्यन्तं जलवायुलक्ष्याणां पूर्तये पञ्च खरब अमेरिकीडॉलर् अधिकस्य आवश्यकता वर्तते, विकसितराष्ट्रैः पूर्वं प्रतिज्ञातं १०० अरब डॉलरस्य राशिः "अति अल्पा" इति।

भारतीयोद्योगसङ्घेन (CII) आयोजिते १९ तमे स्थायित्वशिखरसम्भे सम्बोधयन् यादवः अवदत् यत् विकसितदेशाः, ये ऐतिहासिकरूपेण अधिकांशस्य ग्रीनहाउस-गैस-उत्सर्जनस्य उत्तरदायी भवन्ति, वैश्विक-कार्बन-बजटस्य बृहत् भागं च विनियोजयन्ति, ते १०० अरब-डॉलर्-रूप्यकाणां, प्रौद्योगिकी-हस्तांतरणस्य च प्रतिज्ञां कृतवन्तः | जलवायुपरिवर्तनस्य निवारणे विकासशीलराष्ट्रेभ्यः सहायतां कर्तुं।

"किन्तु ते उभयमोर्चायां असफलाः अभवन्... अधुना विकासशीलदेशेषु पञ्च खरब-डॉलर्-अधिकं आवश्यकम्। १०० अरब-डॉलर्-रूप्यकाणि अत्यल्पा राशिः अस्ति" इति सः अवदत्।

सः अपि अवदत् यत् यदि इथियोपिया इत्यादयः दरिद्राः राष्ट्राः विकसितदेशानां उपभोगप्रकारं स्वीकुर्वन्ति तर्हि वैश्विकमागधानां पूर्तये मानवतायाः सप्तपृथिव्याः संसाधनानाम् आवश्यकता भविष्यति।

यादवः अपि अवदत् यत् भारते उपभोगप्रकाराः आफ्रिकाराष्ट्रेषु स्थायिजीवनशैल्याः कारणेन उपभोगप्रकाराः सङ्गच्छन्ति।

सः अवदत् यत् विकासशीलदेशेषु स्वनागरिकाणां गौरवपूर्णजीवनं सुनिश्चित्य विकासाय ऊर्जायाः आवश्यकता वर्तते।

जलवायुपरिवर्तनस्य निवारणाय मध्यमावस्थायाः, निर्धनराष्ट्रानां च वित्तीयसमर्थनं बाकुनगरे आगामिनि संयुक्तराष्ट्रसङ्घस्य जलवायुसम्मेलने केन्द्रविषयः भविष्यति, यत्र देशैः नूतनसामूहिकमात्राकृतलक्ष्यं (NCQG) अन्तिमरूपेण निर्धारितव्यं भवति -- यत् नूतनं लक्ष्यराशिं विकसितराष्ट्रेभ्यः आवश्यकम् अस्ति विकासशीलदेशेषु जलवायुकार्याणां समर्थनार्थं २०२५ तः आरभ्य वार्षिकरूपेण परिचालनं कर्तुं ।