केसरस्य राजनैतिकवर्णे निमग्नं दृश्यते स्म, यतः शतशः जनाः टी-शर्टं क्रीडन्तः, प्रदर्शनं च कुर्वन्ति स्म, यस्मिन् ‘हर दिल में मोदी’ इति अभिलेखः आसीत्

नगरस्य काण्डवा-बाजारस्य निवासिनः अपि एतानि टी-शर्ट्-परिधानं कृत्वा मतदाता-जागरूक-कार्यक्रमस्य आयोजनं कृतवन्तः, सह-निवासिनः च प्रचलति निर्वाचने स्वस्य मताधिकारस्य प्रयोगं कर्तुं आह्वानं कृतवन्तः।

प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य लोकसभाक्षेत्रस्य वाराणसीनगरस्य बहवः निवासिनः मोदीसर्वकारस्य प्रगतिशीलनीतीनां विषये उक्तवन्तः, तेषां कृते तृतीयं कार्यकालं किमर्थं दातव्यमिति परिगणितकारणानि।

प्लेकार्ड् धारयन् केसरस्य टोप्याः धारयन् बहवः स्थानीयजनाः अवदन् यत् वाराणसी हा विगतदशके अपारविकासस्य साक्षी अभवत्। ते अवदन् यत् पूर्वशासनेषु विकासकाः ‘दूरस्थस्वप्नः’ इव दृश्यन्ते परन्तु मोदीसर्वकारे अपि तदेव वा साकारं भवति।

“प्रधानमन्त्री आवासयोजना, उज्ज्वलायोजना, आयुष्मानयोजना, स्वच्छभारतअभियानम् इत्यादीनां योजनानां सफलता भाजपाशासने परिवर्तनस्य दृढं प्रमाणम् इति स्थानीयजनाः बोधयन्ति, उक्तवन्तः च यत् ते जनानां बहु लाभं कुर्वन्ति।

'हर दिल में मोदी' इति नारायुक्तानि प्लेकार्ड् धारयन् एकः स्थानीयः अवदत् यत्, "२०१४ तः पूर्वं संकीर्णाः वीथीः आसन्, परन्तु पीएम मोदी सत्तां प्राप्तस्य अनन्तरं सः अस्य स्थानस्य परिवर्तनं करोति। वयं तस्य उपक्रमैः अतीव प्रसन्नाः सन्तुष्टाः च स्मः।

अन्यः स्थानीयः अवदत्, "मार्गेभ्यः विद्युत् च जलसुविधाभ्यः यावत्, everythin विकसितं भवति। नगरे विशालं परिवर्तनं जातम् अस्ति तथा च वयं आशास्महे यत् भविष्ये अपि एतत् परिवर्तनं पश्यामः।

"विगतपञ्चवर्षेभ्यः वयं निःशुल्कराशनं प्राप्नुमः। कः नेता जनसामान्यस्य कृते था करोति?" ‘हर दिल में मोदी’ इति टी-शर्टं धारयन् अन्यः स्थानीयः पृष्टवान्।

“बाबा विश्वनाटगलियारा, गंगानद्याः सफाई इत्यादिभिः उपक्रमैः नगरे आध्यात्मिकता जीविता अभवत्” इति अन्यः स्थानीयजनसमूहः प्रतिपादितवान् ।

घाटानां स्वच्छतायाः कारणात् मोर पर्यटकाः आकर्षयन्ति, स्थानीयजनानाम् कृते रोजगारस्य अवसराः च सृज्यन्ते इति अपि तेषां उल्लेखः अभवत् ।