नवीदिल्ली, निजी इक्विटी प्रमुखः वारबर्ग् पिङ्कस् बुधवासरे अपोलो टायर इत्यस्मात् बहिः गत्वा टायरनिर्माणकम्पनीयां स्वस्य सम्पूर्णं ३.५४ प्रतिशतं भागं मुक्तबाजारव्यवहारद्वारा १०७३ कोटिरूप्यकेषु विक्रीतवान्।

अमेरिकादेशस्य वारबर्ग् पिङ्कस् इत्यनेन स्वस्य शाखायाः व्हाइट् आयरिस् इन्वेस्टमेण्ट् लिमिटेड् इत्यस्य माध्यमेन गुरुग्रामस्य अपोलो टायर्स् इत्यस्य भागाः बीएसई इत्यत्र १४ ब्लॉक् सौदानां माध्यमेन विक्रीताः ।

बीएसई-आँकडानां अनुसारं व्हाइट् आयरिस् इन्वेस्टमेण्ट् लिमिटेड् इत्यनेन अपोलो टायर्स् इत्यस्य कुलम् २,२४,७४,९०३ भागाः विक्रीताः ।

प्रतिखण्डं ४७७.३५ रुप्यकाणां औसतमूल्येन विक्रीतम्, येन व्यवहारस्य मूल्यं १,०७२.८४ कोटिरूप्यकाणि अभवत् ।

अस्य भागस्य क्रेतारः घरेलुम्यूचुअल् फण्ड् (MFs), एकः बीमाकम्पनी, विदेशीयनिवेशकाः च आसन् ।

संस्थाः एडलवेस् म्यूचुअल् फण्ड् (MF), मिराए एसेट् एमएफ, आईसीआईसीआई प्रुडेन्टिया एमएफ, सुन्दरम् एमएफ, आईसीआईसीआई प्रुडेन्शियल लाइफ इन्शुरन्स कम्पनी, सोसाइटी जनरल् घिसलो मास्टर फण्ड् एलपी, गोल्डमैन् सैक्स इन्वेस्टमेण्ट्स् (मॉरिशस) I, मोर्गन स्टैन्ले एशिया सिङ्गापुर तथा सिटीग्रुप ग्लोबल इत्यादीनि सन्ति मार्केट मॉरिशस।

२०२४ तमस्य वर्षस्य मार्चमासपर्यन्तं व्हाइट् आयरिस् इन्वेस्टमेण्ट्स् लिमिटेड् इत्यस्य अपोल् टायर्स् इत्यस्मिन् ३.५४ प्रतिशतं भागः आसीत् इति एक्सचेंज-शेयरहोल्डिङ्ग्-दत्तांशैः ज्ञातम् ।

बुधवासरे अपोलो टायर्स् इत्यस्य शेयर्स् बीएसई इत्यत्र ४९०.७ रुप्यकेषु १.७८ प्रतिशतं लाभं प्राप्य समाप्ताः।

गतसप्ताहे अपोलो टायर्स् इत्यनेन उक्तं यत् अधिकव्ययस्य कारणेन मार्च २०२४ तमे वर्षे तस्य समेकितशुद्धलाभः १४ प्रतिशतं न्यूनः भूत्वा ३५४ कोटिरूप्यकाणि अभवत्। गतवित्तवर्षस्य जनवरी-मार्च-त्रिमासे कम्पनीयाः ४१० कोटिरूप्यकाणां शुद्धलाभः प्राप्तः आसीत् ।

समीक्षाधीनकालखण्डे परिचालनात् राजस्वं ६,२५८ कोटिरूप्यकाणि अभवत्, यदा तु २०२२-२३ तमस्य वर्षस्य चतुर्थे त्रैमासिके ६,२४७ कोटिरूप्यकाणि प्राप्तानि ।

गतवर्षस्य दिसम्बरमासे वारबर्ग् पिङ्कस् इत्यनेन बहुविधखण्डसौदानां माध्यमेन अपोल् टायर्स् इत्यस्य ४.५ प्रतिशतं भागं १२८१ कोटिरूप्यकाणां कृते विक्रीतम् आसीत् ।