नवीदिल्ली, हरियाणातः दिल्लीपर्यन्तं जलं प्रयच्छन्त्याः नहरस्य भङ्गेन अत्र बवानानगरस्य आवासीय-उपनिवेशस्य केषुचित् भागेषु जानुपर्यन्तं जलप्रवाहः अभवत्, येन निवासिनः गृहेषु अटन्ति इति पुलिसैः उक्तम्।

मुनक-नहरस्य व्याप्तेः जलं गुरुवासरे प्रातःकाले वायव्य-दिल्ली-नगरस्य उपनिवेशस्य जे, के, एल-खण्डेषु प्रविष्टम्, येन स्थानीयजनानाम् महती असुविधा, चिन्ता च उत्पन्ना इति पुलिस-अधिकारिणा उक्तम्।

अधिकारी अवदत् यत्, "अस्माभिः नहरस्य जलप्रवाहस्य अनन्तरं अर्धरात्रे राष्ट्रिय आपदाप्रतिक्रियाबलं (एनडीआरएफ), बाढनियन्त्रणविभागं, जनकल्याणविभागं, दिल्लीनगरपालिकं (एमसीडी) च सहितं सर्वेभ्यः सम्बन्धितविभागेभ्यः सूचितम्।

सोनीपततः जलस्य प्रवाहः न्यूनीकृतः अस्ति तथा च अधिकारिणः हरियाणानगरं प्रवाहस्य नियन्त्रणार्थं नहरस्य द्वारं बन्दं कर्तुं अनुरोधं कृतवन्तः इति अधिकारिणः अवदन्। हरियाणा-देशस्य कर्णाल्-मण्डले मुनाक्-नगरस्य यमुना-नद्याः अस्य नहरस्य उत्पत्तिः अस्ति ।

दिल्लीजलमन्त्री अतिशी इत्यनेन X इत्यत्र एकस्मिन् पोस्ट् मध्ये एतस्य घटनायाः विषये लिखितं यत्, "अद्य प्रातःकाले मुनकनहरस्य एकस्मिन् उपशाखायां उल्लङ्घनं जातम्। दिल्लीजलमण्डलं हरियाणासिञ्चनविभागेन सह निकटसमन्वयेन कार्यं कुर्वन् अस्ति, यत्... मुनाक् नहरस्य परिपालनं करोति ।

"जलं नहरस्य अन्यस्मिन् उपशाखां प्रति प्रेषितम् अस्ति। मरम्मतकार्यं प्रारब्धम् अस्ति, अद्य अपराह्णपर्यन्तं च सम्पन्नं भविष्यति। नहरस्य भग्नं उपशाखा श्वः आरभ्य कार्यं करिष्यति।