जालन्धर (पञ्जाब), काङ्ग्रेसस्य जालन्धरपश्चिमविधानसभा उपनिर्वाचनप्रत्याशीयाः पुत्रः अनुमतिं विना वाणिज्यिकभूमिखण्डात् आवासीयभूखण्डान् विक्रीतवान् इति रविवासरे आपः आरोपं कृतवान्।

सुरिंदरकौरः तु आरोपं खण्डयित्वा निर्वाचनक्षेत्रे जनानां कृते यत् "अतिशयसमर्थनं" प्राप्नोति तस्य कारणेन सत्ताधारी दलं "खड़खड़ाहट" इति अवदत्।

जालन्धरपश्चिमविधानसभासीटस्य कृते १० जुलै दिनाङ्के उपनिर्वाचनात् पूर्वं आप इत्यनेन एते आरोपाः कृताः। शीतलाङ्गुरलस्य आपविधायकपदस्य त्यागपत्रेण आवश्यकं उपनिर्वाचनं १० जुलै दिनाङ्के भविष्यति, मतगणना च १३ जुलै दिनाङ्के भविष्यति।

काङ्ग्रेसपक्षेण जालन्धरस्य पूर्ववरिष्ठः उपनगरपालिकायाः ​​कौरः अस्य आसनात् निर्वाचितः अस्ति।

आप-नेता पवनकुमार-तिनुः पत्रकारैः सह उक्तवान् यत् कौरस्य पुत्रः यदा वरिष्ठ-उप-नगरपालिका आसीत् तदा देओल-नगरे एकं वाणिज्यिकभूमिं क्रीतवन् आसीत्।

सः अधुना भूमिप्रयोगस्य परिवर्तनं वा अनुज्ञापत्रं वा विना वाणिज्यिकभूमिपार्सलतः आवासीयभूखण्डान् विक्रयति इति टिनु आरोपितवान्।

आवासीयभूखण्डविक्रयणार्थं सक्षमप्राधिकरणात् अनुमतिः न गृहीता इति सः अपि आरोपितवान्।

अवैधम् इति उक्त्वा सः विषये सतर्कतायाचनाम् आग्रहं कृतवान्।

तिनुः अपि दावान् अकरोत् यत् वरिष्ठ उपनगरपालिकारूपेण कौरः कदापि जालन्धरे एकमपि विकासपरियोजनां न कृतवान् ।