मुम्बई, रेन शुक्रवासरे अत्र द्वितीयपारीयां क्रीडां बाधितवान् यत्र मुम्बा इण्डियन्स् ३.५ ओवरेषु ३३ रनस्य हानिरहितं कृत्वा आईपीएल-सङ्घर्षे लक्नो सुपर जाइन्ट्स् विरुद्धं २१५ रनस्य अनुसरणं कृतवान्।

रोहितशर्मा, यः अस्मिन् सत्रे इम्पैक्ट् विकल्परूपेण मुम्बई इण्डियन्स् कृते एतां अन्तिमस्पर्धां क्रीडति, सः मेट् हेनरी इत्यस्य कृते क्रमशः द्वौ षड्भिः सह प्रवर्तकः आसीत्, येन एकेन चतुर्भिः सह १३ कन्दुकयोः कृते २० नॉट आउट् प्राप्तवान्।

अन्यस्मिन् अन्ते डेवाल्ड् ब्रेविस् नव रनस्य बल्लेबाजीं कृतवान् यतः सः आउट् आफ् सॉर्ट इशान किशनस्य स्थाने ओपनररूपेण बल्लेबाजीं कृतवान् ।

यदा क्रीडा स्थगितवती तदा मुम्बईनगरे ९७ कन्दुकेषु विजयं प्राप्तुं १८२ रनस्य आवश्यकता आसीत् ।

इदं प्रचण्डवृष्ट्या आरब्धम् यत् खिलाडयः क्षेत्रात् बहिः बाध्यं कृत्वा भूमिदण्डं च चत्वारि स्तराः पत्राणि आनयन्ति, परन्तु स्थिरवृष्टिपातेन शान्तम्।

ततः पूर्वं लखनऊसुपरजायन्ट्स्-क्लबः २१४/६ इति कठिनं स्कोरं कृतवान् यतः ते सम्यक् पुनः स्वस्थतां प्राप्तवन्तः t पारीयाः अन्तिमेषु १० ओवरेषु १४५ रनाः योजिताः ।

निकोलस् पूरन् अष्टौ षट्कं पञ्च चतुष्कं च विस्फोटयित्वा केवलं २ कन्दुकयोः ७५ रनस्य स्कोरं कृतवान् यदा तु प्रथमे अर्धे अन्यैः शीर्षक्रमस्य एलएस बल्लेबाजैः सह संघर्षं कृतवान् कप्तानः के.एल.