कोलकाता, पश्चिमबङ्गस्य मुख्यमन्त्री ममता बनर्जी सोमवासरे रात्रौ घोषितवती यत् कोलकातापुलिस आयुक्तः विनीतगोयलः, स्वास्थ्यसेवानिदेशकः, चिकित्साशिक्षानिदेशकः च आन्दोलनशीलानाम् कनिष्ठवैद्यानां माङ्गल्याः अनुसरणं कृत्वा निष्कासितः भविष्यति।

चिकित्सकैः सह समागमस्य अनन्तरं सा दावान् कृतवती यत् वार्ता “फलप्रदः” अस्ति तथा च प्रायः “तेषां ९९ प्रतिशतं आग्रहः स्वीकृतः” इति बनर्जी अवदत् ।

आरजी कर गतिरोधस्य समाधानार्थं स्वनिवासगृहे आयोजितायाः सभायाः अनन्तरं सा पत्रकारैः उक्तवती यत् मंगलवासरे सायं ४ वादनस्य अनन्तरं नूतनस्य कोलकातापुलिस आयुक्तस्य नाम घोषितं भविष्यति।

मुख्यमन्त्री वैद्यान् पुनः कार्याय आग्रहं कृतवान् यतः तेषां अधिकांशः आग्रहः स्वीकृतः अस्ति।

सा अवदत् यत्, “वैद्यानां विरुद्धं दण्डात्मकं कार्यं न क्रियते... अहं तान् पुनः कार्ये सम्मिलितुं अनुरोधं करिष्यामि यतः सामान्यजनाः दुःखं प्राप्नुवन्ति।