नवीदिल्ली [भारत], बिहारस्य मुख्यमन्त्री नीतीशकुमारेण सह स्वस्य वायरल् चित्रस्य प्रतिक्रियां दत्त्वा राजदनेता तेजस्वी यादवः बुधवासरे अवदत् यत् तौ परस्परं अभिवादनं कृतवन्तौ, नीतीशः च तस्य समीपे उपविष्टुं आहूतवान्।

"वयं परस्परं अभिवादनं कृतवन्तः, मम पृष्ठतः आसनं आवंटितम् आसीत् किन्तु सः मां दृष्ट्वा स्वेन सह उपविष्टुं मां आहूतवान्" इति तेजस्वी अवदत्।

इदानीं एनडीए-इण्डिया-खण्डस्य प्रमुखाः नेतारः स्वस्वसभासु भागं ग्रहीतुं अद्य दिल्लीनगरे अवतरन्ति स्म ।

दिल्लीं प्रति गच्छन्तीषु एनडीए-नेतृषु बिहारस्य मुख्यमन्त्री नीतीशकुमारः, तेलुगुदेशमपक्षस्य प्रमुखः एनचन्द्रबाबूनायडुः च आसन् ।

संयोगवशं नीतीशकुमारः तस्य पूर्वसहयोगिनः च राष्ट्रियजनतादलस्य नेता तेजस्वी यादवः च एकस्मिन् एव विमाने दिल्लीं प्रति गच्छन्तः दृश्यन्ते स्म।

एनडीए-समित्याः अनन्तरं गठबन्धन-नेतृभिः सर्वसम्मत्या नरेन्द्र-मोदी-महोदयं दिल्ली-नगरे एनडीए-नेतृभिः पारित-प्रस्तावे स्वनेतृत्वेन निर्वाचितम् ।

एनडीए-समागमे नायडु-नीतीशकुमारयोः सहभागिता महत्त्वपूर्णं कदमम् अस्ति यतः भाजपायाः सर्वकारस्य निर्माणार्थं तेषां दलानाम् समर्थनं महत्त्वपूर्णम् अस्ति।

सम्प्रति काङ्ग्रेस-अध्यक्षस्य मल्लिकार्जुन-खर्गे-निवासस्थाने INDIA-खण्डस्य बैठकः प्रचलति ।

भाजपायाः २४० आसनानि प्राप्तानि, यत् २०१९ तमे वर्षे ३०३ आसनानां अपेक्षया बहु न्यूनम् अस्ति ।अन्यतरपक्षे काङ्ग्रेसपक्षे ९९ आसनानि प्राप्य प्रबलवृद्धिः अभवत् । INDIA-खण्डः २३० इति चिह्नं अतिक्रान्तवान्, कठोरस्पर्धां कृतवान्, सर्वान् भविष्यवाणयः अवहेलयन् च ।

इदानीं राष्ट्रपतिः द्रौपदी मुर्मूः केन्द्रीयमन्त्रिमण्डलस्य अनुशंसायाः अनन्तरं बुधवासरे १७ तमे लोकसभां विघटितवान्।

"राष्ट्रपतिना २०२४ तमस्य वर्षस्य जूनमासस्य ५ दिनाङ्के मन्त्रिमण्डलस्य सल्लाहं स्वीकृत्य, संविधानस्य अनुच्छेदस्य ८५ उपखण्डेन (२) द्वारा प्रदत्तानां अधिकारानां प्रयोगेण १७ तमे लोकसभायाः विघटनस्य आदेशस्य हस्ताक्षरं कृतम्" इति वक्तव्यम् राष्ट्रपतिभवनेन जारीकृतेन बुधवासरे उक्तम्।