नवीदिल्ली [भारत], भारतस्य विदेशमन्त्री एस जयशंकरः शनिवासरे यूनाइटेड् किङ्ग्डम् इत्यस्य नूतनविदेशसचिवः डेविड् लैम्मी इत्यनेन सह भाषितवान्। उभौ पक्षौ व्यापकं सामरिकसाझेदारीवर्धनार्थं स्वप्रतिबद्धतां पुनः पुष्टिं कृतवन्तौ।

एस जयशंकरः X इत्यत्र एकं पोस्ट् साझां कृतवान् यत् सः लम्मी इत्यनेन सह प्रारम्भिकरूपेण व्यक्तिगतरूपेण मिलितुं प्रतीक्षते।

"यूके-देशस्य विदेशसचिवः @DavidLammy इत्यनेन सह वार्तालापं कृत्वा आनन्दितः। वयं अस्माकं व्यापक-रणनीतिक-साझेदारी-वर्धनार्थं स्वस्य प्रतिबद्धतां पुनः पुष्टवन्तः। शीघ्रं व्यक्तिगत-समागमस्य प्रतीक्षां कुर्मः" इति सः अवदत्।

https://x.com/डॉजजयशंकर/स्थिति/1809548476092420418

पूर्वं जयशङ्करः लम्मी इत्यस्य यूनाइटेड् किङ्ग्डम्-देशस्य विदेशसचिवत्वेन नियुक्तेः अभिनन्दनं कृतवान् आसीत् ।

"@DavidLammy इत्यस्मै यूनाइटेड् किङ्ग्डम्-देशस्य विदेशसचिवत्वेन नियुक्तस्य अभिनन्दनम्। अस्माकं संलग्नतां निरन्तरं कर्तुं भारत-यूके-व्यापक-रणनीतिक-साझेदारीम् अपि सुदृढां कर्तुं प्रतीक्षामहे।

https://x.com/डॉजजयशंकर/स्थिति/1809244385080406294

यूएई-देशस्य विदेशमन्त्री शेख अब्दुल्लाह बिन् जायद अल नह्यान् इत्यनेन डेविड् लैम्मी इत्यस्य यूनाइटेड् किङ्ग्डम्-देशस्य विदेश-राष्ट्रमण्डल-विकास-कार्याणां राज्यसचिवत्वेन नियुक्तेः अवसरे अभिनन्दनं कृतम्

सः सचिवेन लम्मी इत्यनेन सह कार्यं कर्तुं स्वस्य आकांक्षा अपि प्रकटितवान् यत् एतेषां सम्बन्धानां सुदृढीकरणं विकासं च कृत्वा द्वयोः देशयोः परस्परहितं प्राप्तुं स्वजनस्य लाभाय च।

५१ वर्षीयः लम्मी कन्जर्वटिवपक्षस्य डेविड् कैमरन् इत्यस्य स्थाने ब्रिटेनस्य शीर्षराजनयिकः अभवत् । सः वर्षद्वयाधिकं यावत् लेबरपक्षस्य अन्तर्राष्ट्रीयकार्याणां प्रवक्तारूपेण कार्यं कृतवान् ।

नियुक्तेः अनन्तरं सः स्वस्य प्राथमिकतानां रूपरेखां कृतवान् । सः अवदत् यत् सः जलवायुपरिवर्तने ध्यानं दातुम् इच्छति, यूरोपे "रीसेट्" इत्यनेन आरभेत इति।

"विदेशसचिवरूपेण भवतः पुरतः स्थातुं मम जीवनस्य गौरवम् अस्ति... ब्रिटेनस्य महती क्षमता अस्ति। परन्तु विश्वस्य समक्षं विशालाः आव्हानाः सन्ति। द्वितीयविश्वयुद्धात् परं कदापि अपेक्षया अधिकाः देशाः संघर्षे प्रवृत्ताः। द्रुतगत्या परिवर्तमानं प्रौद्योगिकी। तथा च क climate emergency.