मुख्यमन्त्री एन.चन्द्रबाबू नायडु इत्यस्य पुत्रः लोकेशः आङ्ग्ल-दैनिकपत्रिकायां प्रकाशितस्य लेखस्य "विशाखापत्तनमस्य ब्राण्ड्-प्रतिबिम्बं च अशान्तिं जनयितुं वाईएसआर काङ्ग्रेस-पक्षस्य आज्ञानुसारं निर्वाहितशुद्ध-सशुल्क-कथा" इति संज्ञां दातुं X -पर्यन्तं गतवान् । .

"वीएसपी इत्यस्य पूर्ववैभवं पुनः प्राप्तुं न शक्यते इति एनडीए-सर्वकारेण कोऽपि शिलाखण्डः अपरिवर्तितः न भविष्यति। वयं प्रतिज्ञां कृतवन्तः, वयं च प्रदास्यामः। एपी-जनाः अनुरोधं करोमि यत् ते अस्माकं राज्यस्य विनाशं द्रष्टुम् इच्छन्ति ये ब्लू मीडिया निर्मिताः एताः नकलीवार्ताः न विश्वसन्तु। लिखितवान् लोकेशः, यः तेलुगुदेशमपक्षस्य (TDP) महासचिवः अपि अस्ति ।

सः तु तेषां विशाखापत्तनमकार्यालये दैनिकस्य प्रदर्शनफलके आक्रमणस्य घोरनिन्दां कृतवान् । सः दलनेतृभ्यः कार्यकर्तृभ्यः च संयमं स्थापयितुं प्रार्थितवान्, तेषां भावाः स्वकर्मणां चालनं न कुर्वन्तु इति।

“अशुद्धानि, अप्रामाणिकानि, यथार्थतथ्याधारितानि च पक्षपातपूर्णानि वार्तानि उत्पादयन्तः एतेषां नीलमाध्यमसंस्थानां विरुद्धं वयं कानूनी कार्रवाईं करिष्यामः” इति सः अवदत्।

विशाखापत्तनम्-नगरे केचन टीडीपी-कर्मचारिणः आङ्ग्ल-दैनिक-पत्रिकायाः ​​प्रदर्शन-फलके अग्निना प्रज्वलितवन्तः । वृत्तपत्रे उक्तं यत् टीडीपी-गुण्डैः वीएसपी-निजीकरणस्य विषये "निष्पक्षपातपूर्णं" प्रतिवेदनं प्रकाशितं कृत्वा तस्य अधिकारीणः उपरि आक्रमणं कृतम्। वृत्तपत्रं स्वस्य ‘एक्स’-हन्डल-मध्ये एकस्य पोस्ट्-माध्यमेन टीडीपी-भाजपा-जनसेना-सङ्घं च अवदत् यत् भयङ्कर-रणनीतिः तस्य मौनं न करिष्यति |.

इतरथा वाईएसआर काङ्ग्रेस पार्टी अध्यक्ष वाई. जगनमोहन रेड्डी इत्यनेन टीडीपी-सम्बद्धैः जनाभिः वृत्तपत्रकार्यालये कृतस्य आक्रमणस्य घोरः निन्दा कृता अस्ति। "एषः अपरः प्रयासः अस्ति यत् टीडीपी-पक्षस्य रेखां अन्धं पादाङ्गुलीं न स्थापयन्ति, सर्वदा निष्पक्षतां न चिन्वन्ति, आन्ध्रप्रदेशे लोकतन्त्रस्य निरन्तरं उल्लङ्घनं भवति, नूतनशासनस्य अधीनम्" इति सः उक्तवान्, मुख्यमन्त्री चन्द्रबाबूनायडु इत्यस्य आग्रहं च कृतवान् अस्य उत्तरदायित्वं गृह्यताम्।